________________
%
604
शान०वि० प्रश्न०व्या०
वृत्ति
प्रथम संवरद्वारे एषणा दोषाः
॥३४॥
ALSANSAR
'लितत्ति-हस्तपात्रादिलेपचारित्वात् लिप्तं दुग्धदधितेमनादि तत्पुनरुत्सर्गतः साधूनां न ग्राह्यं, रसाभ्यवहारलाम्पल्यवृद्धिप्रसङ्गात् , दध्याधिलिप्तहस्तप्रक्षालनादिरूपपश्चात्कर्माद्यनेकदोषसद्भावाच किन्तु अलेपकृदेव वल्लचनकौदनादिकं, तथाविधशक्यभावे च निरन्तरस्वाध्यायाध्ययनादिकमपि पुष्टकारणमाश्रित्य लेपकृदपि कल्पते । तत्र च लेपकृति ग्राह्यमाणे दातुः सम्बन्धी हस्तः संसृष्टो असंसृष्टो वा भवति, येन च कृत्वा भिक्षा ददाति तदपि मात्रकं करोटिकादिकं संसृष्टं [असंसृष्टं वा द्रव्यमपि देयं सावशेषं निरवशेष वा, एतेषां च त्रयाणां पदानां संसृष्टहस्तसंसृष्टपात्रसावशेषद्रव्यरूपाणां सप्रतिपक्षाणां परस्परसंयोगेनाऽष्टौ भेदा भवन्ति, ते चाऽमी संसृष्ट हस्तः संसृष्टपात्रं सावशेष द्रव्यं १ संसृष्टहस्तः संसृष्टपात्रं निरवशेषं द्रव्यं २। संसृष्टो हस्तो असंसृष्टं पात्रं सावशेषं द्रव्यं ३ | संसृष्टो हस्तो असंसृष्टं पात्रं निरवशेषं द्रव्यं ४ असंसृष्टो हस्तः संसृष्टं पात्रं सावशेषं द्रव्यं ५ असंसृष्टो हस्तः संसृष्टं पात्रं निरवशेष | | द्रव्यं ६ असंसृष्टो हस्तो असंसृष्टं पात्रं सावशेषं द्रव्यं ७ असंसृष्टो हस्तो असंसृष्टं पात्रं निरवशेषं द्रव्यं ८। | एतेषु चाष्टसु भङ्गेषु प्रथमतृतीयपञ्चमसप्तमेषु ग्रहण कर्त्तव्यं न समेषु-द्वितीयचतुर्थषष्ठाष्टमेषु नैव ग्रहणं, इयमत्र भावना-इह च हस्तो पात्रं वा द्वे स्खयोगेन संसृष्टे वा भवेता, असंसृष्टे वा न तद्वशेन पश्चात्कर्म सम्भवति, किं तर्हि ? द्रव्यावशेषेन । तथाहि-यत्र द्रव्यं | सावशेषं तत्र ते साध्वर्थ खरण्टितेऽपि न दात्री प्रक्षालयति, भूयोऽपि परिवेषणसम्भवात् । यत्र तु निरवशेषं द्रव्यं तत्र साधुदानानन्तरं | नियमतस्तद् द्रव्याधारस्थालं हस्तं पात्रं वा प्रक्षालयति ततो द्वितीयादिषु भङ्गेषु द्रव्ये निरवशेषे पश्चात्कर्मसम्भवान कल्पते। प्रथमादिषु पश्चात्कर्म असम्भवात् कल्पते इति ९।
१ पतवर्णनं पि० नि० गाथा ६२६ वृत्तौ
॥३४॥