________________
श्रीविशेषण | नियमा य ते अ सिझंति । तेणं अटुंगलाहिअकरावगाहणा सिद्धा ॥४४॥ अहवाऽऽऊ जमुच्चत्तं च सुत्तभणियं जहण्णमियरं च । हा
१५-१६ वत्यां सामण्णं ण विसेसा पंचसयादेसवयणं व ॥ ४५ ॥ ॥१४ ।
विशेषोः (प्र.३७९)जइ पोग्गलपरियट्टा संखाईआ वणस्सईकालो। तो अच्चंतवणस्सइजीवा कह णाम मरुदेवा ॥४६॥ होज्जब दणस्सईण हैन अणाइमित्तमत एव हेऊओ । जमसंखेज्जा पोग्गलपरिअट्टा तत्थध्वत्थाणं ।। ४७॥ कालेणेवइएणं तम्हा कुवंति कायप
|ल्लटं । सब्वेवि वणस्सइणो ठिइकालंते जह सुराई ॥४८ ॥ पइसमयमसंखज्जा जेणुववद्वृति तो तदब्भत्थ । कायठिईए समया ४ वणस्सईणं परीमाणं ॥ ४९ ॥ कायठिईकालेणं तेसिमसंखेज्जयावहारेणं । पिल्लेवणमावण्णं सिद्धीविय सव्वभव्वाणं ॥ ५० ॥णय :
पच्चुप्पण्णवणस्सईण णिल्लेवणं न भव्वाणं । जुत्तं होइन तं [न] जइ अच्चन्तवणस्सई णस्थि ॥५१॥ एवं चाणाइवणस्सईण अत्थित्तम| स्थओ सिद्धं । भण्णइ इमावि गाहा गुरूवएसागया समए ॥५२॥जी.५०प्र.३८० अस्थि अणंता जीवा जेहिं न लद्धो तसाइपरिणामो। तेवि अणताणता णिगोअवासं अणुवसति ॥५३॥ अच्चंतवणस्सइणोवि संति एवं फुडवि सिद्धम्मि । भावेअव्वो कह णहु तेसिं कायट्टिईकालो ? ॥५४॥ सव्वेहिं कह व जीवेहिं फासि सुअमणंतसो समए । पत्ताइ कहव बहुसो ठाणाई णारगाइणि ? ॥५५॥ दविदियभाविंदिय पोग्गलपरियट्ट रागदोसाई । भावेअव्वाइं कहं सुत्ताई एवमाईणि? ॥५६॥ कह भविआणाईया सपज्जवसिअत्ति देसियं सुत्ते । ण य भविएहिं विरहिओ होही लोगोत्ति भणियमिण ॥५७।। गम्मइ जे सिज्झिस्संति ते अणाइसपज्जवसिअत्ति। तह
बहुसो सुत्ताई सिद्धते देसविसयाई ॥५८॥ तह कायठिईकालादओ विसेसे पडुच्च किर जीवे । णाणाइवणस्सइणोजं संववहारबाहरिआ | ४॥ ५९ ॥ (जी.५१) सिझंति जेत्तिया किर इह संववहारजीवरासीओ । एंति अणाइवणस्सइरासीओ तेत्तिआ तम्मि ॥ ६० ॥१५॥
६२५२४२४२४४.१ ४.२८