SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ १३-१५ विशेषाः श्रीविशेषण : एकोऽयं । पण्णास पत्थडा खलु सत्तसु पुढवीसु णायव्वा ॥ २९ ॥ जे तेरसादओ किर ते सव्वंति गुरवो पभासांत । बोडिअ | वत्यां विणिग्गया सोलसादओ ते न ते गेज्झा ॥ ३० ॥॥ १० । सामाइयचुन्नीए उसमस्स धणादओ भवा सत्त । होन्ति अ पिडिजंता बारस वसुदेवचरिअम्मि ॥ ३१ ॥ संखेवत्था चुन्नीए | सत्त इयरे सहाणुभूइत्ति । सिज्जंसेणऽक्खाया दोसुवि संपिंडिआ सव्वे ॥ ३२ ॥११। सीहो सुदाढनागो आसग्गीवो य होइ अण्णेसि । सिद्धो मिगव्वओत्ति य होइ वसुदेवचरिअम्मि ॥ ३३ ॥ सीहो चेव सुदाढो | जं रायगिहम्मि कविलबडुओत्ति । सीसइ ववहारे गोयमोवसमिओ स णिक्खतो ॥ ३४ ॥ १२ । साईअपज्जवसिआ सिद्धा ण य णामऽतीतकालम्मि । आसी कयावि सुण्णा सिद्धी सिद्धेहिं सिद्धंते ॥३५॥ सव्वं साइ सरीरं ण य णामाइमयदेहसम्भावो । कालअणाइत्तणओ जहाव राइंदियाईणं ॥ ३६॥ भ. २५५ सव्वो साई सिद्धो गयाइ सो विज्जए 5 तहा तं च । सिद्धा सिद्धी अ सया णिद्दिडा रोहपुच्छाए ॥ ३७ ॥ १३ । उकोसपंचधणुसय जहण्णओ सत्तरयणि सिद्धते । कुम्मासुअमरुदेवणि देहमाणं कहं गेज्झं? ॥ ३८ ॥ एमेवुकोसयपुव्वकोडिजीविसु परेसु अव्वं । तत्तो समहियजीवीवसुदेवाईसु तं किह णु ॥ ३९ ॥ ससरीरतिभागूणं भणियं सिद्धावगाहणामाणं । संकु इयाइअमरणे जहएणमुक्कोसए कहणु?॥ ४०॥ जं किर तित्थगराणं जहण्णमुक्कोसयं च ज भणियं । उच्चत्तं तो कुम्मयमरुदेवीणं ण &| तग्गहणं ॥ ४१ ॥ अहवा. पंचसउच्चिय मरुदेवी जेण किंचि ऊणा ऊ । इत्थी पुरिसेहिंतो अहिया वा गायतो सिद्धा ॥ ४२ ॥ | अद्वंगुलाहियकरा सिद्धजहण्णावगाहणा जेणं । तेणातित्थगराणं अत्थि बिहत्थाण निव्वाणं ॥ ४३ ॥ तं कुम्मसुयाईणं अच्छेरयत्ति
SR No.600390
Book TitlePratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Samstha
PublisherRushabhdev Kesarimal Samstha
Publication Year1927
Total Pages210
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy