________________
श्रीविशेषण वत्यां
॥
४
॥
|णिगंतूणं सोलसअंगुलाई उस्सेहवुड्डी, इमा पुण एगरूववुड्डी, जइ पंचाणउइ जोअणसहस्साई गंतूण सोलस जोअणसहस्साई उस्सेहं |
मालवणस्य | लहामो जोअणे किं लब्भामो?, आगतं सोलस पंचाणउइभागा जोअणस्स, एवमायंगुलाणंपि, एवं जंबुदीवपण्णत्तीकरणगाहासु ॥३॥
गणितपद | लवणस्स खेत्तगणियं पुवायरिओवणिबद्धं जंबुद्दीवलवणपरिरए दोवि एगओ मेलेऊण अद्धं घप्पइ, तं पंचुत्तरजोअणसहस्सेणं।
माभाव्यं
ज्योतिष्कः | विक्खंभेणं गुणिज्जइ, पुणो सव्वग्गेण सत्तरसजोअणसहस्सेणं गुणिज्जइ, तआ एवं आगयफलं भवइ । सोलसकोडाकोडी तेणउइ | कोडिसयसहस्साई । ऊयालीस सहस्सा णव कोडिसयाई पण्णासा ॥ १४ ॥ पण्णाससयसहसाई जोयणाणं भवे अणूणाई । लवणसंमुद्दस्सेयं जोअणसंखाए गणिअपयं ॥ १५॥ एयं उभयवेइयंताओ ४ ॥ __ सोलससहस्सउस्सेहस्स य कण्णगईए जं लवणसमुद्दाभव्वं जलसुण्णंपि खित्तं तस्स गणियं, जहा मंदरस्स पव्वयस्स एक्कारस-18 भागपरिहाणी कण्णगईए आगासस्सवि तदाभब्वंतिकाउं भणिया तहा लवणसमुदस्सवि ५॥
आह-सोलसहस्सिाए सिहाए कहं जोइसविघाओ ण हवइ ?, तत्थ भण्णइ, जेण सूरपण्णत्तीए भणिअं-जोइसियविमाणाई सव्वाइं भवंति फालिअमयाइं। दगफालियामया पुण लवणे जे जोइसविमाणा ।। १६ ॥ ज सव्वदीवसमुद्देसु फालिआमयाई लवण| समुद्दे चेव केवलं दगफालिआमयाई तत्थ इदमेव कारण-उदगेण मा विघाओ होउत्ति, जंसूरपण्णत्तीए चेव भणियं,-लवणम्मी जोइ| सिया उड्डे लेसा हवंति णायव्वा । तेण परं जोइसिया अहलेसाया मुणेयव्वा ॥ १७ ॥ तंपि उदगमालावभासणत्थमेव, लोगडिइ (एसा. जीवा १०४ पत्रे)६॥
सत्त य सत्तट्ठाणाईएसु (११-५५६ ) दस कुलगरा दसट्ठाणे (११-७६७)। पण्णत्तीए भणिया पण्णारस जंबुदीवस्स