SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ताजंन पासइ भूयं भव्वं भविस्सं च ॥३॥ भूभअत्तेणं भव्वंपेएण तह भविस्सं च । पासइ भविस्सभावेण जं इमं नेयमेवंति ॥ ४ ॥ १८ केवलकाप्रकरणे नेयं च विसेसेणं विगमइ केणावि इहरथा नेय । नेयंति तओ चित्तं एयमिण जुत्तिजुत्तति ॥५॥ सागाराणागारं नेयं जं नेयमुभयहा ज्ञान ॥२॥ सव्वं । अणुमाइयंपि नियमा सामनविसेसरूवं तु ॥६॥ ता एयंपि तहच्चिय तग्गाहगभावओ उ नायव्वं । आगारोऽवि य एयस्स |विंशिका नवर तग्गहणपरिणामा ॥ ७ ॥ इहरा उ अमुत्तस्सा को वाऽऽगारो नयावि पडिबिंबं । आदरिसगिव्व विसयस्स एस तह जुत्तिजोगाओ ॥८॥ सामा उ दिया छाया अभासरगया निसि तु कालाभा । सच्चेय भासरगया सदेहवन्ना मुणेयव्वा ॥९॥ जे आरिसस्स अंतो देहावयवा हवंति संकंता । तेसि तत्थुवलद्धी पगासजोगाण इयरेसिं ॥१०॥ छायाणुवेहओ खलु जुज्जइ आयरिसगे पुण इमंति। सिद्धम्मि तेयछायाणुजोगविरहा अदेहाओ ॥ ११ ॥ छायाहिं न जोगो संगत्ताओ उ हंदि सिद्धस्स । छायाणवोऽवि सव्वेवि | णाऽणुमाईण विज्जति ॥१२॥ तमित्तवेयणं तह ण सेसगहणमणुमाणओ वावि । तम्हा सरूवनिययस्स एस तग्गहणपरिणामो ॥१३॥ | चंदाइच्चगहाणं पहा पयासेइ परिमियं खित्तं । केवलियनाणलंभो लोयालोयं पयासइ ॥१४॥ तह सव्वगयाभासं भाणयं सिद्धतसम्म| नाणीहिं । एयसरूवनियत्तं एवमिणं जुज्जए कहणु ? ॥१५॥ आभासो गहणं चिय जम्हा तो किं न जुज्जए इत्थं । चंदप्पभाइणायं तु णायमित्त मुणेयव्वं ॥ १६ ॥ जम्हा पुग्गलरूवा चंदाईणं पभा ण तद्धम्मो । नाणं तु जीवधम्मो ता तंनियओ अयं नियमा ॥ १७॥ जीवो य ण सव्वगओ ता तद्धम्मो कहं भवइ बाही । कह वाऽलो धम्माइविरहओ गच्छइ अणंते ॥ १८॥8॥२१॥ तम्हा सरूवनिययस्स चेव जीवस्स केवलं धम्मो । आगारोवि य एयस्स साहु तग्गहणपरिणामो ॥ १९ ॥ एयम्मि भवोवग्गाहिकम्मखयओ उ होइ सिद्धत्तं । नीसेससुद्धधम्मासेवणफलमुत्तमं नेयं ॥२०॥ इति केवलज्ञानविंशिका १८॥
SR No.600390
Book TitlePratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Samstha
PublisherRushabhdev Kesarimal Samstha
Publication Year1927
Total Pages210
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy