SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ श्रीराजशेखरीये संघ महोत्सवे सध्यानं प्रशस्ति श्व द निद्रा, तक्रस्याम्लत्वं, यस्य पुरुषस्य लक्ष्म्या महादेव्याः प्राप्तिर्भवित्री तस्य प्रथमं शुभाः चेष्टा भवन्ति, इष्टादानामागमनेऽङ्गस्फुरणा | भवति, कुशलेन दृष्टस्थानप्राप्तौ प्रथमं शुभशकुनोदयः, एवं यस्य जीवस्य तीर्थङ्करपदवी भवेत् काः तस्येत्यादयश्चेष्टा भवन्ति ? जीवो जीवनबन्दिमोक्षणतपःसत्योक्तिशीलक्षमावैरोच्छेदनदानसत्त्वधिषणापूज्यत्वविख्यातिभिः । संघेशो जिनधर्मतेजनभवत्सम्भावनाहत्पदस्फूजिष्यत्सुकृतप्रभावविभवानत्र व्यनत्यंशतः ॥३१॥ कर्पूरागुरुकुक्कुमद्रुतिसुमश्रीखण्डगन्धोमिभिर्गेयस्तोत्रचरित्ररासललिताद्यारवैर्दन्तिाभः । अर्हडिम्बगृहातपत्रचमरस्नाचाहणानाटकैस्तीर्थे स्वर्गमिहैव विन्दति बुधोऽमुत्रापि सोऽप्याप्स्यते ॥ ३२॥ स्वर्गङ्गा नवकुण्डमानसजलं दिव्यं च तच्चन्दनं, पुष्पं हेम च मौक्तिकं च वसनं रम्भादिसङ्गीतकम् । सङ्कल्पेन समानय प्रभुजनोपास्त्यै मृदुाय मा, पापं चञ्चलताफलं चिनु मनः सद्धथानमेवं सताम् ॥३३॥ सुवर्ण त्रिधा-अर्जुनं पीतं रक्तं च, मेघमौक्तिकं यः पुष्करावर्तकमेघे वर्षति सति करकवत् सम्मूर्च्छति, तस्य सर्वा पृथिव्यपि स्वल्पं मूल्यं, तन्मौक्तिकमपतदेव देवा गृह्णन्ति मनःकल्पनया । मासादिभाटकादिना संगृहीतो भृत्यः नीचकर्मकारी। ___ सेवां मोहवशाद् व्यलम्ययमहं कार्याण्यभङ्गं प्रभो त्यः किंकरकः करागुलिदलच्छेदी सहागांसि मे। अप्राप्ते त्वयि दैन्यमित्यतनुम त्रायम्व सुश्रावकाः, किं विज्ञीप्सव इत्यमी जिनपतिं प्रत्यास्यकोश व्यधुः ॥३४॥ श्रीमद्धर्षपुरीयगच्छतिलकश्रीसूरिवंशे गुरुर्विद्वत्पर्षदि राजशेखर इति प्रख्यातिमायाति यः। CRECORGASTROCRACRE k6R
SR No.600390
Book TitlePratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Samstha
PublisherRushabhdev Kesarimal Samstha
Publication Year1927
Total Pages210
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy