SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ श्रीराजशेखरकृते संघ महोत्सवे ॥६४॥ RECHARACTERRORRC अंघी तीर्थपथाग्रगौ सुक्रतिनौ दारिद्रयसर्वकषी, पाणी धन्यतमौ जगत्प्रियवचाः कण्ठो भुजौ धूर्धरौ । लक्ष्मीइंग्भाग्यभराभिरामलिपिभद्भाल तदेषां क्रमात्, पूजा माङ्गलिकेऽर्हतो दृशि जनैः सङ्घशितुस्तन्यते ॥२८॥ C स्थापना । पूर्वभवागण्यपुण्याकृष्टा लक्ष्मीः सत्पुरुष प्रेम्णा समाजगाम, संस्तु सर्वस्याशापूरकः, विशेषतो महालक्ष्म्या उपकारिण्याः, यो धर्मोपतिः आदिचष्टाः | यस्योपकारं करोति सर्वः कोऽपितं प्रत्युपकरोति, यथा रामाय सुग्रीवेण दुर्योधनाय कर्णेन, अत्रापि सत्पुरुषमहालक्ष्म्योर्महान् स्नेहः उपकारकरणप्राग्लम्यं च, यतः आदौ पाणिसरोरुहेषु गुणिनां पश्चात्तु देवालये, नाभयप्रभुनेमिशैलशिरसोर्मेरौ तथेन्द्रासने। मौलित्वेन जिनोत्तमाङ्गशिखरे छत्रत्रयत्वेन च, न्यस्ताऽथामलसारके सुकृतिना लक्ष्मीजायां ततः ॥२९॥ यो हि कुलीनो धन्यो निष्पापक्रियाप्राणनाथो भवति स निजस्वामिनं बलहीन हितमितसेवकत्यक्तं गतकोश एकाकिनं दुर्वलं द विषमरणपतितं बलिष्ठशत्रुवृन्दगृहीतसर्वस्वमुपकरोति, अग्रे भूयः स्वामिनमुद्धरति, कार्य वयं विदधाति, तस्य स्तुतिं पूजां च | करोति सर्वः, तथावापि | नास्तिक्याभिधदुर्गभूमिबलिना मिथ्यात्वकोशेशिना, कार्पण्यादिभटोरटेन कलिना निर्लोव्यमानं कृशम् । ____ धर्म स्वामिनमुन्नति नयति यो दानादिशस्त्रः स्फुरन् , सङ्घानीकयुतो जयी स उचितं सङ्घाधिपः पूज्यते॥३०॥ M ॥६ यथा वृष्टिवित्री तदाऽऽदावेव पृथिव्यामृष्मा भवति, पयसां स्वादाभावः, अयसां सकिदृता, गड्डरिकाणामूर्ध्वस्थानां ASALASARASIC
SR No.600390
Book TitlePratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Samstha
PublisherRushabhdev Kesarimal Samstha
Publication Year1927
Total Pages210
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy