SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ श्रीहर्षपुरी य राजशेखराचायेकृता ॥ ५३ ॥ 25+% श्रीमद्राजशेखराचार्यकृता दानपट्त्रिंशिका सावचूर्णि : अवतरणिका बहवोऽपि हि देवाः क्षेत्रं मर्यादीकृत्य इन्द्रं यावत् तत्तद्वृद्धियुक्तास्तत्तत्स्थाननिवासिनस्तत्तत्कार्यकारिणः सन्ति, | तेऽपि लोकोपकारनिरता धर्म्माद्युद्यमे सान्निध्यं पावित्र्यं संचित्य कुर्वन्ति, यथा भरते निधिस्था देवाः कृष्णे वैश्रवणः कर्णे सूर्यः नले युधिष्ठिरेऽपि रविः विक्रमे आगियाकः शालिवाहने भारती शेषौ जयसिंहदेवे बर्बरेश्वरौ, परं परमपु (पौ) रुपानुज्ञयैव विदधति, यतः" कृतप्रतिज्ञस्य पुरुषस्य, देवा यान्ति सहायताम् " यस्य तु देवस्य स्थावराणामपि दातृणामुपकारकत्वं विलोक्य शृङ्गारादिसामग्रीं चकार किं पुनर्विद्यावतां भाग्यवतां विशेषज्ञानां सत्क्रियाणां गुरुभक्तानां विवेकिनां १, अत एवोच्यते दातुर्वारिधरस्य मूर्द्धनि तडिद्गाङ्गेयशृङ्गारणा, वृक्षेभ्यः फलपुष्पदायिनि मधौ मत्तालिबन्दिश्रुतिः । भीतत्रातरि वृत्तिदातरि गिरौ पूजा झरैश्चामरैः, सत्कारोऽयमचेतनेष्वपि विधेः किं दातृषु ज्ञातृषु १ ॥१॥ भाग्यवति उदयिनि कुले कश्चित्पुमानुत्पद्यते, सर्वगुणानां निधिः सः, यथा जले सर्वबीजानि यथा भूमौ सर्वान्नोत्पत्तिः, यथाऽग्नौ आहारशक्तिः, यथा इन्द्रे प्रभुत्वं, तथा सत्पुरुषे गुणाः, तेन महात्मना पुरुषेण सर्वं चित्ते धियते, परं याचकेभ्यो दत्तं हृदयेन धार्यते, अतः श्रूयताम् सावतरणा दानषद्त्रिंशिका ॥ ५३ ॥
SR No.600390
Book TitlePratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Samstha
PublisherRushabhdev Kesarimal Samstha
Publication Year1927
Total Pages210
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy