________________
विभ्रमे
कातन्त्र सतुवाद्युत्तमपुरुषे आनिए, अप कर्तरी' (७-१-१२) त्या शिषधातोरुपधागुणः, स्वरहीन, सवर्णे दीर्घः सह, शेषाणि पूर्वाणि समानि।।४ स्यादिबहु(सारस्वत) | 'ज्ञा अवबोधने ज्ञा, दिवा० अम् , अड् 'ना ज्यादे रिति (७-१-२०) ना प्र०,'ज्ञाजनोर्जा' इति (७-४-८५) जा आदेशः, सवर्णे,
त्ववतां मोऽनुस्वारः, अजानां । 'फल निष्पत्ती' फल, 'मूल प्रतिष्ठायां' मूल 'हल विलेखने' हल्, तुवाद्युत्तमपुरुषैकवचने आनिप् , 'अप् कर्तरी |
मित्यायेकत्वं ॥३४॥
त्यप , सवर्णे दीर्घः सहेति दीर्घत्वे फलानि मूलानि हलानि सिद्धयन्ति, यद्वा फलपूर्वः ‘णी प्रापणे' णी, 'आदेष्णः स्वः' नी, | फलमानयति यत् कुलं क्विप् प्रत्ययः, लोपः, नामसंज्ञायां स्यादिः, प्रथमैकवचने १-१ 'नपुंसकस्येति (४-२-७) इस्वत्त्वे 'नपुंसकात् स्यमोलुंगिति (३-३-११) सिलोपे फलानि इति सिद्धः, एवमन्यावपि प्रयोगौ। न विद्यते गौर्येषां ते अगवः 'ना'(६-४-५)इति नोऽकारः, 'गो' (४-२-६) रिति हस्वः, तेषां अगूनामिति बहुवचनान्तं स्यात् , एकवचनान्तं तु 'गु पुरीपोत्सर्ग' गुवति स्म 'गत्यर्थाद-14 कर्मका'दिति क्तप्रत्ययः, 'वाद्योदितश्चेति (८-४-३७) तस्य नत्वं, 'दुग्वोर्दीर्घश्चेति ज्ञापकादीर्घत्वे गूना, स्त्रीवादाप, न गूना अगूना
तां २-१ सिद्धम् । 'अभ्र वभ्रमभ्र गतौ' अभ्र चरेति गत्यर्थाः, 'नील वणे, नील् , 'दल त्रिफला विशरणे' दल, आनि प्रत्ययः, अपि | प्रत्यये इष्टरूपसिद्धिः। अतसीशब्दाज्जसि बहुत्त्वं, एकत्त्वं पुनरित्थं-'तस क्षये तस्, दिवादि स्प्र०,दिवादावद् ,'दिवादेयः (७-१-१५)
स्वरहीनं, स्रो०, अतस्य इति सिद्धम् । 'शूल रुजायां' 'कूज आवरणे' 'तट समुच्छ्राये' सर्वत्राकारोऽनुबन्धः, साधना सुगमाऽभ्राणि3वत्। 'पा पाने 'पा रक्षणे वा, अपपूर्वः, दिवादिः स्, 'दिवादाव' (७-२-४) भृते सिरिति(७-२-७)स् प्रत्ययः, 'दादेःप(७-३-१०)मा & इति सिप्रत्ययलोपः, स्रोविसर्गः, अपापाः, पर्दधातुना निष्पादितेन पूर्वश्लोकोक्तेन अनेन प्रयोगेण न पौनरुत्यं, धात्वन्तरत्वाद-18 शान्तरत्वाच्च ॥९॥
३४॥