SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ सारेण सर्वदिनेष्वपि पौषधाङ्गीकारः समायात एवेति चेन्न, तस्य तावत्कालावसाने पौषधपारणशब्दानभिधानेन तावन्मानपौषधाङ्गीकारा| स्वीकारेण च तदसाङ्गत्यमेवासादयति, गृहीतस्य पौषधस्यापारणे श्राद्धजीतोक्त्या चतुर्गुरुपायश्चित्तापत्तेः, न च तद्ग्रन्थानङ्गीकारो युक्तः "यद्यपि श्रावकाणां प्रकल्पादिग्रन्थेषु शुद्धिर्न दृश्यते, तथाप्यसौ श्रावकजीतकल्पादेः सकाशादवश्यमभ्युपगन्तव्यः, अन्यथोपासकदशासु यदुक्तं किल भगवान् गौतममुनिरानन्दं श्रावकं प्रत्यवादीत् 'तुमणं आणंदा ! एयस्स अट्ठम्स आलोयाहि पडिक्कमाहि निंदाहि गरिहाहि अहारिहं तवोकम पायच्छित्तं पडिवजाहि' इति तत्कथं घटेत ?" इति पञ्चाशकत्तौ (३३ पत्रे) श्रीमदभयदेवाचार्यस्त दङ्गीकारात् , ननु | प्रागनुक्तोऽपि युक्तियुक्त(स्तोत्पारणशब्दः संयोज्य एवेति चेत्र, एवं तहि प्रथमदिनपोषधानन्तरं प्रतिमाप्रतिपत्तेः पुरा लाघवादेकमेव तत्पारणं किमिति भवता नाङ्गीक्रियते ?, कल्पनाया उभयत्रापि साम्यात् , तथाचानायासेन निवृत्तः कलिः, नन्वतावानर्थों यौक्तिक एव. न तात्विक, इति चेन्न, आनन्दातिदेशादिष्टस्य कामदेवस्य पौषधपर्याप्तिप्रतिमाऽङ्गीकरणयोरन्तरा तत्पारणात्मकपदानभिधानेऽपि तत्रैवाग्रतो यथा 'भगवच्चरणनमस्करणं विधाय मम पौषधपारणमुचित'मिति पाठोक्त्या प्रतिमाप्रतिपत्तेः प्राक् अनुक्तमपि पौषधपारणं यथाऽऽयु मताऽभ्युपगम्यते तथाऽत्रापि तत्पारणमनुक्तमपि तुल्ययोगक्षेमत्वेनाङ्गीकार्यमिति सिद्धान्तसम्मतिमप्यतिनिर्बन्धे गृहाण, अपरं "कुल्लागसंनिवेसे, गंतुं कहिऊण निययनियगाणं । पोसहसालाइ ठिओ, इगदसपडिमाओ इय कुणइ ॥१॥” इति धर्मरत्नप्रकरणवृत्तौ श्रीदेवेन्द्रसूरयोऽपि पौषधं विनवैकादशप्रतिमा आनन्दस्योक्तवन्तो, यदि पौषधपूर्विकास्तास्तस्य भवेयुस्तदा ते पुरा पौषधं न विस्मारयेयुरिति, ननु(उपासकदशासु) पौषधाङ्गीकारोऽस्यासार्थक एवोक्त इति चेन्न, कामदेवादेरिवास्य सुरकृतोपसर्गाभावप्रतिपादकतयैवास्य सार्थकखात् , निमित्तान्तरेण वा तत्सार्थकता भाव्या, अलम्पसङ्गेन, प्रकृतं प्रस्तूयते, न केवलमेतास्वेव तिथिषु तदनुमतकर्त्तव्यताकं, किन्वन्यत्रापि तिथिषु 'आचार्या
SR No.600390
Book TitlePratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Samstha
PublisherRushabhdev Kesarimal Samstha
Publication Year1927
Total Pages210
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy