SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ पौषधषत्रिशिका ॥२४॥ विषयीकृतानि यानि दिनानि तेषां यद्ग्रहणं (तत)तथा, तस्मात , सर्वपामप्यर्हतां कल्याणकदिनानि तान्येव, नान्यानीति, तथाहि "सेसाण- नखरतर जयवि एवं चिय, नियनियतित्थेसु पिण्णेया॥३६॥” इति यात्रापञ्चाशकमत्र (१५९ पत्रे), तद्व्याख्या-"शेषाणामपि. न वर्द्धमानस्यैव. ऋषभादी सोमीया नामपि वर्तमानावसर्पिणीक्षेत्रापेक्षया एवमेव इह तीथ वर्द्धमानस्येव 'निजनिजतीर्थपु' स्वकीयस्वकीयप्रवचनावसरेषु 'विज्ञेयानि' ज्ञातव्यानि मुख्यवृत्या विधेयतयेति, इह च वान्येव गर्भादिदिनानि जम्बूद्वीपभारतानामृपभादिजिनानां तान्येव सर्वभारतानां सर्वैरवतानां च, यान्येव । चैतेपामस्यामवसर्पिण्यां तान्येव च व्यत्ययेनोत्सर्पिण्यामपीति गाथार्थः । अतो न सार्वदिकानि कल्याणकानीति बोध्यं, न च महाकल्याणकपदेन निर्वाणदिनमेकमेव गृहीतं भविष्यति, नान्यकल्याणकचतुष्टयीति वाच्यं "पंचमहाकल्लाणा, सवेसि जिणाण हवंति णियमेण । भुवणऽच्छेस्यभूया, कल्लाणफला य जीवाणं ।३०॥” इति यात्रापञ्चाशकसम्मत्या तथा “पञ्चस्वपि महाकल्याणेषु त्रैलोक्यशङ्कर"मिति (सूत्राद्ध, व्याख्या-"पञ्चस्वपि, न पुनरेकस्मिन्नेव क्वचित् 'महाकल्याणेषु'गर्भाधानजन्मदिनादिषु 'त्रैलोक्यशङ्करं' जगत्रयसुखकारि, तीर्थकृत्त्वमित्य नुवर्तते” इति आगमोदयस० मुद्रिते ९३पत्रे) धर्मबिन्दुशास्त्रोक्त्या च पश्चस्वपि कल्याणकेषु महाकल्याणशब्दोऽदुष्ट एवेति सदनुशिष्टिः, तथाच न सार्वदिकानि कल्याणकानि, तदभावाच न सार्वदिकं तत्सङ्गत पौषधग्रहणमिति गाथास्वरूपार्थः ।३०। अथ स्वरूपतस्तत्करणतिथिनिगमनमाह सत्थाणुसारओ नणु, पोसहगहणे तिहीउ एयाओ। आयरियायरणाओ, अन्नत्थ वि अणुमयं एयं ॥३१॥ व्याख्या-'ननु'निश्चित्तं 'शास्त्रानुसारतः' सिद्धान्तानुगमनेन 'पौषधग्रहणे' पौपधव्रताङ्गीकारे 'एताः' पूर्वोपवर्णितस्वरूपास्तिथयः कर्म ॥२४॥ वाह्यो भवन्तीति शेषः, तथाच सर्वग्रन्थकाराभिप्रा. श्यष्टमीपञ्चदश्यः-शीलाङ्काचार्याभिप्रायेण च कल्याणकादिप्रसिद्धतिथयः पौषधाङ्गीकारे समायाता इति भावः, नन्मनन्दादिश्राद्धोपनयोपनिबद्धोपासकदशासु आनन्दस्य सार्द्धपश्चवार्षिकपौषधाङ्गीकाराम्नातात्सिद्धान्तानु
SR No.600390
Book TitlePratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Samstha
PublisherRushabhdev Kesarimal Samstha
Publication Year1927
Total Pages210
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy