SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ पौषधपत्रिंशिका खरतर जयसोमीया पोसह-मालाए घरे व इय कुजा ।।" इति श्रीमज्जिनवल्लभमरिकृतपौषधविधिप्रकरणश्चान्वेष्यं, एवमन्यत्रापि ममेक्षिकयादृश्य मिति | गाथार्थः ।२। पुनरपि तदत्तबीजद्वये नि:जताकरणप्रगुणं दृपणान्तरमाह सिलंगायरिणहि, तह उद्दिद्यासु पोसहोऽनिययं । उद्दिठो वितियंगे. इह य अणियउ ति पुण दोसो ।२९। ___ व्याख्या-'तथेति पुनर्दपणान्तरोहोधकवाक्यं, तेन न केवलं सांवत्सरिकपर्वणि पौ पधानियततव दोपावहा किन्तु शीलाङ्काचा(3)]ण'आद्याङ्गदयविवरणका(२)रेण 'द्वितीयाङ्गे' मूत्रकृताङ्गे लेपोपासकोपनयोपनिबद्धत्रयोविंशाध्ययने (४० ८ पत्र) उद्दिष्टामु “महाकल्याणकसम्बन्धितया पुण्यतिथित्येन प्रत्याख्यातासु" तिथिषु 'पौषधः' पौषधोपचासवत 'नियत'मित्यवश्य कार्यतया 'उद्दिष्ट' उक्तो भवदभिप्रायेण 'इह च' तत्त्वार्थवृत्ती. मध्यस्थपौपधशब्दस्यहापि संयोगात्पौषधो भवदुक्तपरिकल्पनया ऽनियतोऽनिश्चित इति शास्त्रयोरुभयोरपि विरुद्धता मन्तव्ये ति, भावार्थस्तु-शीलाङ्काचार्याभिप्रायेण भवताऽप्रमीचतुर्दशीपञ्चदशीकल्याणकविशिष्टप्रतिपदादितिथयो नियताः पौषधेऽङ्गीक्रियन्ते, शेषा अनियताः, अन्यथोक्तनियततिथिव्यतिरिक्तासु तिथिषु तदग्रहणप्रसक्तिरङ्गीकृता स्यात. अनिष्टश्चैतदायुप्मतः, तथा तत्त्वार्थभाष्यवृत्त्यभिप्रायेण च भवता चतुर्दश्यष्टमीपञ्चदशीरूपतिथिव्यतिरिक्तप्रतिपदादिप्वनियतत्वं पीपधस्य पूर्वोक्तवीजद्वयातीकारकृताङ्गीकृतं. तथाचान्योऽन्य ग्रन्थयोदुनिगेभो निगेश गान विश्व निगतनिधिावपि नियमे मति पौषधाकरणे चतर्गरुकादेः श्रादजीतोक्तप्रायश्चित्तम्योक्तवान . तथा च तन्मत्र"नियमे पोसहसामाझ्याइअकरणे चउगुरु अपारणए ति" तथा शक्त्यन्वयव्यतिरेकाभ्यामेव नत्करणाकरणाङ्गीकाराच तासामप्यनियततिथिमध्यपातप्रमक्तिरन्येप्या. किन प्रज्ञप्त्यां शंखशतकादिश्राद्धानां शक्तिमाऽपि नियततिथिपोपधाकरणं ताम्बपि भवन्परिकल्पिनायास्तदवश्यकर्नव्यतायाः अमङ्गनव मेवावेदयतीनि दिक ।२०। अथ परोक्तहीनद्रये दपणान्यभिधाय स्वाभिमतं पतिपदादितिथिषु तदनयन्ये वीजमाह ॥ 3 ॥
SR No.600390
Book TitlePratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Samstha
PublisherRushabhdev Kesarimal Samstha
Publication Year1927
Total Pages210
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy