SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ पौषधषटू त्रिंशिका ॥ १९ ॥ एवं सिरिविजयस्स वि. नूणं सगदिवस पोसहोत्तीए । मज्झरहे च्चिय निग्गम-वयणाउन सो वओऽभिमओ | २२ | व्याख्या- 'एव' मिति शब्देन पूर्वपक्षपरामर्शः, यथा पूर्व तथाऽत्रापीदं समाधानं दृश्यं, 'श्रीविजयस्यापि' पोतनपुराधिपतेरपि विपक्षिपक्षसाधनोदाहरणाऽवशिष्टभूतस्यापीत्यप्यर्थः, 'नूनं' निश्चितं 'सप्तदिवसपौषधोक्तौ' सप्त दिनप्रमितपौषधवक्तव्यतायां 'स' पौषधो न 'व्रत' मेकादशवत' मऽभिमत' मीप्सितं, प्राकृतत्वाद्व्रतमित्यत्र पुंस्त्वं, पुंनपुंसकत्वाद्वा, तत्र हेतुमाह- 'मध्यान्हे' मध्यन्दिने एव 'निर्गमवचनात्' पौषधागारतोsपसरणवचनात्, अयम्भावः- “ तथा चउत्थेण भणियं-माहणेण आइडो पोयणाहिवस्स असणिघाओ, न सिरिविजयस्स रण्णो, तं सेयं णे सत्तरतं अण्णं रायं ठावेडं ति, ततो निमित्तिणा भणियं साहु भो महामंती ! सि, एयं कायचं, रन्नो जीवियपरिरख्खणनिमित्तं अहमवि आगओ, नियमजुत्तो राया नित्यरिहिति उवसग्गं, निमित्तित्रयणं च परिग्गहेऊणं राया जिणायतणमागतो सउरोहो, मंनीहि वि से बेसमणपडिमा पगइसमग्गेहिं अहिसित्ता सेविज्जए राओक्यारेण, सिरिविजयो वि दभ्भसंथारोवगतो सत्तरतं परिचत्तारंभपरिग्गहो बंभयारी संविग्गो पोस पालेइ, सत्तमे य दिवसे समंततो मेहा पाउभ्या सलिलभारग (रु) या पवणवेगपवित्थरमाणा विज्जुज्जोइयपासा भयजणणनिरज्जियsaणा, ततो मज्झण्डकाले महयासद्देण पासादं वेसमणपडिमं च चुण्णयंती इंदासणी पडिया, राया अभिनंदिओ पगतीहिं 'नमो अरिहंताणं'ति निरगतो पोसहसालाओ ति दिट्टो य तुठ्ठेण परियणेण" इति वसुदेवहिण्डिग्रन्थसत्कैकान्नविंशति (२१) लम्भे (३१६ पत्रे ) मध्यान्हे विद्युत्पाताभिधानं तदैव च 'नमोऽर्हद्भ्य' इत्युक्तिपूर्वकं तस्य पौषधागारान्निर्गमनं च मृचितं तथाच यदि तेन सप्ताहोरात्रं पौषधवतं fafe स्यात्तदा मध्यान्ह एव पौषधागारतो निर्गमनं न कृतं भवेत्, अहोरात्रस्य विचाले एव तत्पारणाभिधानात् 'नमो अरिहंताण'मिति पदेन च पौषधपारणमपि न भवेत्, तत्पारणविधेरन्यथैवोपलब्धेः पौषधेऽन्तःपुरपुरन्ध्रिवर्गसंसर्गश्च निसर्गतो निषिद्धश्चेत्यपि ध्येयं, खरतर जयसोमीया ॥ १९ ॥
SR No.600390
Book TitlePratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Samstha
PublisherRushabhdev Kesarimal Samstha
Publication Year1927
Total Pages210
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy