________________
अबण्याविधान
॥८॥
वरूपमं सुविमकं तबास्ति पत्ते न यत् ॥ २॥ सर्वतो देशतो वापि, तस्मात्कल्याणकामिभिः । धार्य शीलं अयत्नेन, सिद्धियाधनहेतवे ॥ ३ ॥ हिंसा भूतेष्वनृतवचनं चान्यविचापहार, रामासङ्ग गुणगणहरं किञ्चनादानमेतत् । धन्यास्त्वचा कलाति परं देशतः सर्वतो वा, शुद्धं शीलं भवभयहरं सर्वकल्याणहेतुम् ॥ ४ ॥ शीलं नाम नृणां कुलोन्नतिकरं शीलं परं भूषणं, शीलं । | ह्यप्रतिपाति वित्तमनघं शीलं सुगत्यावहम् । शीलं दुर्गतिनाशनं सुविपुलं शीलं यशःकारणं, शीलं नितिहेतुरेव परमः शीलं तु क|ल्पद्रुमः ॥ ५॥ तेजोलेश्यां शीतलेश्यां विचित्रानामषिध्यादिकान् ऋद्धिभेदान् । संप्राप्येह ध्वस्तकर्मावशेषा, मोक्षं चान्ते शील
भाजो लभन्ते ॥ ६ ॥ विषीदच्चैत्यानां कुलगणगुरुग्लानवपुषां, कृतं सर्व कृत्यं जिनपतिमतं साधुविदितम् । प्रमादादि हत्वा | शिवपुरपथोच्छेदकमहो, अखण्डं यैः शीलं धृतमपमलं मोहविकलैः ॥ ७ ॥ शास्त्राभ्यासो भावना तीर्थसेवा, सत्सामग्री प्रार्थना | ध्यानमार्गः । पार्श्वस्थानां वर्जनं साधुभक्तिः, शीलस्यतैदक्षणार्थ समस्तम् ॥ ८ ॥ शश्वत्पञ्चमहाव्रताम्बुनिचितो जीवादिरक्षाकुलो, दुर्गस्तीवपरीषहोपसहनात् प्रेख़त्चपोवाडवः, शीलाम्भोधिरनाकुलेन मनसा नो यावदासवितस्तावति शिवसौख्यरतममलं संपाप्यते प्राणिभिः ॥ ९ ॥ दानेन भोगानामोति, यत्र यत्रोपपद्यते । शीलेन भोगसारं च, निर्वाणं चाधिगच्छति ॥ १० ॥ इति शीलाष्टकं समाप्तमिति ।
॥८
॥
RecemCocco
-
--