SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ॥ अथ प्रव्रज्याविधानकुलकम् ॥ 0000000cceeees त्वं धन्योऽसि महात्मन् ! येनासौ पारमेश्वरी दीक्षा । लब्धा सम्पति यदसा-बतिदुष्प्रापाऽऽगमेऽभिहिता ॥१॥ तथाहिपञ्चेन्द्रियत्वनृत्वा-ऽऽर्यदेशकुलकल्पतायुषां भावे । सद्गुरुसंगश्रवण-श्रद्धासु च सर्वविरतिः स्यात् ॥२॥ तदिमां चिन्तामणिकामधेनुकल्पद्रुमोपमा लब्ध्वा । दीक्षा क्षणमपि कार्यो न हि प्रमादस्त्वया तस्याम् ।। ३॥ ग्रहणाऽऽसेवनशिक्षा-विषये यतितव्य-10 मविरतमिदानीम् । धर्मतरुमूलकल्पे विनयेऽभिरतिर्विधातव्या ।। ४ ॥ पश्चमहाव्रतरत्ना-नि नियमेवानुशीलनीयानि । षड्विध| जीवनिकायो, हि रक्षणीयः स्वजीववत् ( इव) . ५॥ वाक्यं मृषा न वाच्यं, परपीडाहेतुकं च सावधम् । नेवादत्तं स्तोकमपि, | वस्तु परकीयमादेयम् ॥ ६॥ चरणीयं ब्रह्मव्रत-मनघं श्रीस्थूलभद्रमुनिनेव । मूपिरिग्रहोऽपि च, परिहार्योऽनेकदोषनिधिः ॥७॥ वयं च चतुर्भङ्गयपि, सर्वदा रात्रिभोजनं सर्वम् । विज्ञानाराधनयो-यतितव्यं चरणकरणानाम् ॥८॥ दशविधदशधासामा-चार्याः कार्यस्तथाऽऽदरः परमः । सच्चक्रवालसामा-चारी चाहनिशं सेव्या ॥९॥ अष्टावप्याराध्या, मातर इव मातरः प्रवचनस्य । शीलाङ्गानामष्टा-दशसाहस्री च वोढव्या ॥१०॥ कार्या च पिण्डशय्या-कपटयात्रादिविषयिणी शुद्धिः। ग्रामकुलस्वजनादिषु, परिहरणीयं. ममत्वं च ॥ ११ ॥ गुणवृद्धिमूलहेतु-गुरुकुलवासो न जातु मोक्तव्यः । कर्तव्या द्रव्यादि-प्रतिबद्धाऽभिग्रहजिघृक्षा ॥ १२ ॥ विकृतित्यागः षष्ठा-ष्टमादिकष्टं तपश्च चरणीयम् । जेया परीषहचमू-महोपसर्गाश्च
SR No.600390
Book TitlePratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Samstha
PublisherRushabhdev Kesarimal Samstha
Publication Year1927
Total Pages210
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy