SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ जननशब्दपकोनिवारकस्मनार अनंतपरस्पचेन्याटिनसुपरिछेदाभावस्परसराभानाधिकरणातराहित्यरूयस लाकम्प्रसिहनयानत्रारहीनसंगतिकन्वाकालपरिछेदाभावप्रकाशादीप्रसिहमभिधत्तरनिभाव:प्रागतरकालीनाना प्रागभावमध्यसौ अनेकान्योन्पाभावपसाकानधिकरणस्थापित सिद्धेनहितसिद्धिरितिनदाधिकरणवानधिकरयुक्त ननीयपसनिषेधनि नेहनानास्तीनि इहिवाक्यमिहपतावमप्रसुनेकारणेब्रह्मगिनानानिषेधनिनथाचना नानाब्रह्मकिनकमिनिस्पान ब्रह्मव्यनिरिक्तस्पतुकिमायानमित्यर्थःचतुर्थ निषेधनि देदोमायाभिरिनि अत्राहिमाया, अनंतपदाचप्रागुतरकालीनानापनाभावपरवातत्रैवतस्यव्यन्यतेरन्पोन्पाभावाधिकरणाला नधिकरणसाप्रसिहालेननत्रयुत्पत्ययोगान्नेहनानालिकिंचनेत्पादेनागमस्यकारणेब्रह्मणि नानात्वनिषेधपरन्नादिदोमायाभिरियादेखननदिंदियहारकद्वितन्युपाधिभिर्मापाशब्दाभिधे यैःखशक्तिविशेषेभेदेनपरमेश्वरप्रनिपतिविधियरवेनप्रपंचनिषेधेनास्य-भावातावान नयोऽभिधीयतेनधिनेकनुर्मायेनिचिनाभिधायकनावगमान्मायाशब्दस नवनचितस्यैकत्वानकर्थमायाभिरिनिवर चनोपनिरित्यानउक्ततत्तदिदिपेनिस्सनाकस्यैवसनविनस्यानेकेन्दियोपाधिक हतिभेदादिक्रवचन अनलैरुपाधि भिःपरमेश्वरोवहयोपास्पनरत्यर्थः अथवायाःपरमेश्वरस्पेछाजानक्रियाशकयोमापाशब्दाभिधेयास्नासामपिशुन्यादिषमा याशब्दाभिधानदर्शनान्नाभिश्चपरमेश्वरःप्रत्युपासकंवहरूपानिर्भननि अवनारभेदैविधारवद्रियनेदत्यर्थः
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy