SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ चिसु किमेकमेवाहितीयमिन्पहिनीयशब्दातब्रह्माव्यनिरिनस्पमिथ्यात्वसिद्धिरितिमन्यसे किंवासन्यज्ञान दीन मननमित्यनेनशुन्याकिंवानेहनांनारनौनिवाणिनानासनिषेधान आहोसिदिंद्रोमायाभिः पुरुरूप ४७| ईपनरतिमापाभिवहुभवनाभिधानात उत्तमृत्योःसम्युमिनि नेदर्शननिदयानत्रनाद्यहिनीयाविया हे ननादित्यादिना नयुक्रवनुमित्सुक्तंनत्र हेतुमाह अॅहितीपशब्दस्पेनि यथाखल्वरिमन्यामे अयमे तथाहिननावदेकमेवाहिनीयसन्पंज्ञानमनं ब्रह्मपत्रब्रह्मणोहिनीयवानंनाचून निपादनातहिनीयवस्तुनोऽभावप्रनी पत्ननियन वनुमहिनीयशव्देस्सतसजानीय वरनरनिषेधपरत्वादस्मिनामेऽयमेकएवाहिनीयःयुरुषेरनिवत् कएवाहिनीयःपुरुषदन्यौोदार्यानिशयादिमासजातीयःपुरुषःप्रनिषियनेननुनद्यनिरिनं समस्ते || वसुनकरहेनोलपतस्यवस्तुनननन्नमाणोपनीनन्याऽशक्पा निषेधतानहदिहापिसमस्लमानोपना र नवनिषेदुमशनुवानोडेनथुनिलन्सजानीयेब्रह्मांतरनिषेध नीत्यर्थःभववाहितीयनेरियंगतिः॥bulla
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy