SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ नतास्वरूपसिद्धिपरमपिन्वितरल्यावृतिव्यवहारंचोपहरतिप्रमाणंतुलसितमेवखरूपंसाधयनीतिसर्वत्रा|| नयोःएथगासपसमर्थनेट्रेश्व्ये प्रत्पीनप्रमाणमित्युनतत्र हेतुमा उपकाराणामिति अयम भवाः ।। दुजप्रकाराणामन्पत्तमंमिथ्यान्चनस्यूतुनकचिदपत्रप्रपसमिहिर्यदिहिंप्रत्पसनःसिडोनकोपिविप्रति। पिंचेतनहिप्रत्यससिडेपटादौविवदेन विवर्दनेनाद्यापिचादिनोमिथ्यात्वदेसर्थः ननुमाभूत्पत्यसमनु | उनप्रकाराणामन्यनमस्पापिमिथ्यात्वस्यप्रसासिहत्येतत्रवादिनीविवादाभावप्रसा गात् नवविवादपमिथ्याश्पनाक्तिरूपवदिपनुमान प्रमाणागम्पत्तरससदसहेल सरापसाविद्यानन्कार्ययोरन्पातरवसंचासाधने प्रसिहविशेषणवारयथार्थज्ञानगम्यो वस्यगुरुमतेप्रमिहत्वात मानभवन्वित्पनाह नचविवादपदमिति दशवाहिमिथ्यात्वसंभवःजवप्रमाणागम्याचादिरूपसाधनेम्प्रसि इविशेषताअविधेयप्यनिर्वचनी पाविवसिना इनरयोस्लस्पाअसंप्रतिपन्नत्वानुनन्द यथार्थज्ञानगम्पत्वा न्मसाध्यन्थाचनाप्रसिह विशेषतान आह अयथार्थेनि यद्यप्परमाकमिदंप्रसिइंतथाप्पयानिवादिना) मप्रसिहविशेषणनासोपिहिनावदेवमियान्चेविप्रतिपत्ररत्यर्थः ॥ ॥ ॥ ॥ ॥॥
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy