________________
निमभिन्नाधिकरणनाशकोपपादनानथासतिनवयुवसंयोगस्यापिनदवयवशतिनापरंपर्यापरमाणावेद दीन परिनिनिनाध्यसपथमवरेदयंसंयोगयोगीनिवदनिछनाप्पछ्मनिनायत्रैवसंयोगलत्रैवनदासे ४४ नाभावोपभ्युपेयानचप्रमाणविनिवेशितयोविरोधर्शकावकोशः अनिप्रसंगात् शब्दस्पचाकाशेवर्ने
मानस्यप्रदेशभेदमादायाप्पेकरिमन्नेवनभसिभावाभावीसमानाधिक्तीस्तीनी एवं सर्वगनात्मवा दिनामामविशेषगणानानताप्पनि पीउनेसासादेवैकाधिकरगये प्रदेशहनीनामितिनुनदनुमति
खान्यनाभावसमानाधिकरणनयामतीयमानानामपिपरैःसत्यत्वांगीकारदोतरना यादुरनिकमत्वात नदेवनप्रपंच मिथ्यान्वनिरुक्तिनापितत्राप्रमाणे नथाहि ननावाप्रत्य
संतत्रक्रमते मनुसंधानेनोक्तमत्रवारापननिव्यागैहिनीपस्योन्थानं अर्थातरतानिरौतृतीयचतुर्थयोरसार निव्यातिनिहत्येपेचमाअसंभवनित्येषान्संभवानिव्यानिनिरपेसप्तमअष्टमीप्पीनरनि त्यर्थमेव असंभवार्थानरयोनिरपेनवमदशमोप्पयोंत्तरनित्यर्थमेवेति नापितत्राप्रमाणमि राय नि यद्यपिलसणामपिप्रमाण विशेषसपतयोपि॥॥ ॥ ॥ ॥ ॥ ॥॥