SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ युमन आरब्धत्येंद्रियतां निषेधनि मनस एवेंद्रियादिनि ननु मारत त्रिविधोतर्भाव अनंनर्भूनस्यैव किमिति भोगसाधनत्वेन स्याहुणाविहित्यत आह नवशरीरात कार्य द्रव्य स्पेत्य हृदयनन्त्रको लाही मी सर्वोत्यतिनिमित्तत्तथा योग साधनमास्तीति तत्रवाधपरिहाराय का ग्रहण उनको धिमाह आत्मादीनामिति प्रकृतस्य पुनस्तम से विषय या भोग साधननयोपाधेः साधना । य म ाना नभूतस्य कार्यद्रव्यस्य भोगसाधनत्वं परैरंगी कियने आत्यादीनामपिपुनरे स्पर्शचतां शारीरेन्द्रियविचचार भासं भवान्समानमेवेद्रव्यान्तरारम्भपणे हनग्नम सोमहतो रूपवनः संभवति भोगसाधनत्वमिति नारम्भवैयर्थ्यम्॥ व्यापकत्वमाहू हूरुपुनरिति उपलक्षणचैन त्स्यर्शवचस्यापि स्वस्पर्शाचूनच्छायाउन स्पशोचटकाये। ति प्रतीतेः नन्चे परिमाण्वादिवदणुयेनविषयतयापिनभोगायस्यादित्याह महनइति नत्प्रतीत्यान्या यमारंभवादः समर्थिनः नास्या कम समर्थनीयः महात्माकम निर्वचनीयाञ्चिन्य सोमध्यौ विद्यास चिवनद्यविवर्त्तवादिनामेनादृशानु पपत्त्याभासयांशुभिःपरिभव
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy