SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ चियूर्यमेव चित्रणोति नहीनि शरीरनयाभोगसाधनलाभाचमाह पार्थिवादीनि अयमर्थः पार्थिवा।। प्यनेजसवायवीयानि चतुर्विधानिहिशरीराणिप्रमाणवति नत्रार्थिवानिकानियानी मान्यनुभूयेते प्पाही नितुनत्तच्छानगम्यानीतिस्थिनिःनपुनश्चातर्विध्यानवरूशरीरसद्भावेममाणमस्ती नि नहा रब्धस्पनशरीरना अचमृतशरीरवदभोगसाधनना यामिद्रियानाश्रयत्वहेतुः नत्रचतुरनंतन नाहिशरीरानयाविषयनयेंद्रियनयावामनआरब्धव्यस्यभोगसाधननासंभाव नीया पार्थिवादिचतुर्विधशरीगर्भनर्भूतस्पैट्रिया नाश्रयस्यशरीरलयाभोगसाधनाता नुपपनेचविषयतयारूपस्पर्शशून्यारब्धस्यनद्रहित वनविषयदायोगान शरीरें द्रियव्यतिरिक्तीवयवीविषयइयेगीकारान्नापीन्द्रियनया वंविषयनाभावमाहनचविषयतेतिरूपस्पर्शशून्यांतःकरणारख्यमपिरूपरसर्शशून्यमनसवा विषयचरहिनद्रव्येषुरूपवासुस्पर्शवासुवावादोदियप्रदरित्यर्थ नमः पवनयोव्यबळेदागरूं। पस्पर्शग्रहणउतच मानमनोहरकारेणशरीरेन्द्रियव्यतिरिक्तोवयवीहिविषयतिनचरूपस्वी रहिनस्पावयविकार्यवेसनि रुसस्पर्शवनौवयविचादिनिभावः।
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy