SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ एवं भावत्वे निः स्वभावापत्तिमुक्काम नीन्यनुपपत्तिमाह न चेति प्राय होना बदनुभूयते नत्र किंचा नमस्पार्शनादिकत्वनुपलभप राहते नाद्यइत्याह नचेति अस्मन्यसे निमीलितलोचनस्यापि सेनममा लो संभवति आलो का भाव स्पोनरस्य चेषा ग्रहण सम्भवादा लो कानपेक्षत्वाद्वावप से न्वालो का पेसामाध णत्वात् पदार्थात रस्याप्यो तर स्यग्रहणप्रसंगाचेति भावः रूपगुणाचे रूप चंद्रव्यत्वे चानुपपत्येतरमाह अपि नया स्यनमस उपलभसं भचः नदूषले भकाभावात् नच लोचनमुपलभकं नदव्या पानेनदनुपूले भापातात् अस्तिच निमीलिनुजयनस्यापितमः पश्यामीत्यभिमानः अपि च रूपाचे रूपवत्त्वेवालो का जून्यचजन्य साक्षात्कार विषय त्वनश्यादा लोक सहकृतस्यैव चषस्तत्रसामर्थ्यात् नापिमनस्तदुपलंभ कं वा है। द्रियनिरपेक्ष स्वतस्य चेति आलोके नाजन्यञ्चक्षुर्जन्यञ्चयः साक्षात्का रस्तद्विषयत्वं न स्यादस्ति च न दित्यर्थ (बहिरेप्रवृत्तेः रूपघटादिष्य व्यभिचारापादद्य विशेषण ईश्वर प्रत्यक्ष वेद्यस्पास्महादिस्पार्शनप्रत्यक्ष वेद्यस्यच चटादेर्निन्ये च कर्ज न्यग्रहण असमान्य से वालो का भावस्या लोकानपेक्षत्वान्मन्याप्रतियोगिकन याच प्रन्यसत्वान्नानुपपत्तिरितिभावः मानसत्त्वे निषेधति नापिमनदूति नम॑सश्च वहिरुपलब्धेरितिशेषः
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy