SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ वि.सु. उत्तरंपंचकोतर्भावक्रमेणदूषयनि नापी नि गणपश्शेविनिरूपानभूमितरोतरभूतंवाआरोपिदिएथि दी-नख्यादित्रयजीनरनिना ओनिगचरे रूपांतर्भावनिइनरनिनामविक्रमेणदूषयनि नापीनिन भवान्वायुर्विशेषगुणरहितत्वादिनि दिक्कालमनसाविशेषगुणभून्यत्वमितिसिद्धानादित्यर्थःचक्षुर्मा नापिगुणाषांतर्भावेथिव्यादित्रिनयगुणववेचतामहत्वारिणांगणानराणामा रलब्धिप्रसंगात नापिनभोजभवनोगुणस्तयारपत्वान् नापिदिकालमनसामेना पावियोधगणवाहितावान नाण्यात्मनस्तस्यवाहाद्रियप्रत्यक्षगुणानाधिकरणवानना पिकमसंयोगदिभारयारकारणावात नापिसामान्यविशेषसमवायाम्नेषाव्यता श्रयसवधिनायुपलाधमनरणानुपलभनियमात नाहिसामान्यस्येवव्यनिर्विशेषा गामिवचाश्रयःसमवायस्येवसंवैधीनमसःकश्चिदुपलभ्यते॥ ग्रायस्येनरगुणोतभी विस्वसम्मनिरलः कर्मातभावनिराकरोनि नापीनि सेयोगविभागयोरसमवायिकारणवस्यक गर मिलेक्षणाचात्तमसश्चनदभावादिन्यथैःमामायादित्रयधर्माणामभावनेममिदर्शयति नहीति | सामान्यत्वेव्यकिव्यंग्यचविशेषावेचाश्रयप्रनीत्यपेक्षासमवायवेचसेवधिमनीन्यपेक्षास्यादित्यर्थः
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy