SearchBrowseAboutContactDonate
Page Preview
Page 687
Loading...
Download File
Download File
Page Text
________________ चिमन ननुयदिसाक्षात्कारेजानेपिजीवन्मुक्तस्पसमाध्यवस्थायांतिरोहिनोऽन्यदाचोहुड्रोवर्नेनकश्चिदाकारः केनहिनस्यानित्र निसबाह पानि उतार्थे श्रतिमपिप्रमाणात तिरपीति इंदः परमेश्वर इदि परमैश्वर्यइनिभैमसेनिमनः आदि| शदेनभूयेश्वाने विश्वमायानिनिरियाद्यागाने मायांनुज्ञनिमिन्यादावेकाचेनप्रनिपादितमाया मायाभिरिन्याट्विह। वाभिधानमाकारभेदसवघटन निभावः उजगईव्याचरेनचलेशस्यापीन्यादिना इदानींप्रारकर्मणाज्ञानापैसा॥ प्रारब्धकर्मफलोपभोगावसानेनुनिवर्नने श्रुतिरयींद्रोमायाभिः पुरुरूपयनन्याया माया विविधाकारांदुर्शयनिनिचलेशस्थापिविरोधिनवज्ञानोदयानिनिः किंनस्यादिनिवा च्यम॥प्रवेलैःप्रारब्ध कर्मभिर्ज्ञानस्यप्रनिवडवान् ॥ नथाहिविद्यार्थानिकों णिक मीनरारधशरीरेफलंजनेयेनिअन्यथाज्ञानार्थानामपिकर्माभोगा। थेचप्रसंगांन तथाच शरीरारंभककर्मारापपजीव्यज्ञानार्थानिक ॥॥माणिनंदविरोधेनवफलंप्रयन्नी नियुक्तम्॥ यापावल्यमपूजीव्यनयोपपादयनि नथाहीन्यादिनानन्च न्यैरेवकनिभिश्चिकर्मभिर्मानार्थमेवदेहमापाद्यतत्वज्ञान मुत्पाद्यनार्किमिनिकीनगरव्यशरीरोपजीवनंतानोत्यादकानांनथाचज्ञानोत्पनौदेहनिचनेनजीवन्मतिरिनिमत्राill हअन्यथेनिभवतुकीनगरब्धशरीरेफेलजनकेचमेघाननःकिमिनिनत्राहे नथाचेनिः॥ ॥
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy