SearchBrowseAboutContactDonate
Page Preview
Page 686
Loading...
Download File
Download File
Page Text
________________ समाधने अत्रेति राडांन हृदयं श्लोकाभ्यां संगृह्णातिसुखप्रतिपन्यर्थ अविद्येति पूर्वार्द्वना विद्यालेशं विशदयति तस्य चा ज्ञानोदयेपिस्थितिमुत्तरार्द्धनसमर्थयते उत्तर म्लो के नच फलितमाह लेशेति अपसिद्धांत शंका निवृत्यै गुरुसंप्रदाय प्रद शनि पूर्व कम विद्या याच्या का राना कारिनिद्यनावा का रस्थितिं च दर्शयन् प्रथमाई चितृणोति एवं ही न्या दिना श्राराध्यपादाः अत्रवदामः प्रविद्या लेशशब्देन मोहा कारांन रोक्किनः ॥ ज्ञानस्यप्रनिबंधाच्चत्रवलारब्धकर्मभिः १० लेशा नानजन्य कमर नुन निनः उत्पन्नान्मा ववोध स्यु जीवन्मुक्तिः प्रसिध्यति ११ सर्वहि न्यायसुधायामाराध्या "दैरुपपादितं संसारमूलका र भूना विद्यापद्यप्येकैवन यापि तस्याः संत्येव वहवः आ का रास्तत्रैकः प्रपंचस्प परमार्थसत्वभ्रम हेतु द्वितीयोर्थ क्रियासमर्थ वस्तु कल्पकः तृतीयस्त्वपरोक्षप्रतिभासविषया कार कल्पकः नत्रा हैन सत्यत्वाध्यवसायेन समन हैनमन्यत्व कल्प का कारो निवर्तते ॥ अर्थक्रिया समर्थ प्रपं चोपादान माया का रेस्तत्व साक्षात्कारेगा विलीयते । अपरोक्ष प्रतिभासयोग्यार्थाभासजनकस्तु मायाले शो जीवन्मुक्तस्यानि मध्यावस्थायां निरोहितोऽन्यदा देहाभासजग दाभा स हेतुन या नु वर्तते ॥ ० ६ ॥ रेणेत्यर्थः ॥ स्वगुरवः ज्ञान सिद्दिकाराः पादशब्दश्च पूजार्थ स्तन्मणीनं च वेदांन प्रकर न्यायसुधा अपरोहोनि अपरोक्षप्रतिभासवि षयभूतोय आकारः, पारमार्थिकत्वार्थक्रिया सामर्थ्य रहित नया ज्ञानस्यापिप्रपंचस्प शुक्तिजनादिवन समर्थक स्तनीय ||आकार इत्यर्थः एतेषां चक्र मेरा निवर्त्त कज्ञान शरीराणि दर्शयति नत्रेच्या दिना नन्च साक्षा का रे नि हैनान्मवस्तु साक्षात्का =
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy