SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ प्र.नचप्रमात्रनिरिक्सासिणिकिंचित्प्रमाणमस्लीन्याह प्रमाणेनि प्रत्यक्षपक्षेहिननावहात्यमवाह्यवान अानरवेयिनि टी-न-त्यमनित्यंवा। अनित्यत्वेमानसमेवतादितिनद्यःप्रमानव नित्यंचप्रत्यक्षंनजीवस्ती निभावः अनुनयनमानसाक्षिप्रत्या क्षेप्रमाणमिनिशंकने इच्छादय इनि प्रत्यावेद्याइत्युक्तेमानसप्रत्यक्षमादायातिरना तदर्थमनित्यज्ञानानि रिमा केन्युकानयाचानीश्वरवादिनप्रत्यप्रसिद्दविशेषरानानदर्थमनद्राहकेन्युक्तं अनेनैनवाहकानित्यप्रत्यक्षमादाया प्रमाणाभावाच्च ननावत्प्रत्यक्षमप्रमाणंमानसप्रत्यक्षवेद्यचेप्रमात्रंतर्भावप्रसंगाताइछादययनद्राहकानि न्यज्ञानातिरिक्तप्रन्यवेद्या अर्थापरोसन्चानरूपादिवदित्यनुमानंप्रमाणमिनिचेन्नईश्वरप्रन्यसवेधनयमिड्सा धनवान अनीश्वरवादिनांचेच्छादयगनद्राहकानिन्यानुमानानिरिक्तानुमानवेद्याःवेद्यचादिनिसाधनादाभा समानयोगसमत्वान।अनित्यप्रत्यावेद्यावधिकाभावाचासुखादिविशिष्यस्यान्मनः स्वाधिनज्ञानवेद्यावे कर्मकर्वच विरोधप्रसंगोवाधक इनिचेनमैवखरूपमात्रेणग्राहकस्यविशिष्टस्वरूपेणकर्मत्वेप्यविरोधानः॥ चमाध्यप्रसिद्धिःपक्षेचैतहाहकानिन्यज्ञानवानधिकरणवमेनहाहकचानाधिकरणचात्रसंभवनिनहेद्यत्वेनयाघातान्न स्मादनिन्यज्ञानत्वानधिकरण किंचिनिन्यप्रत्यक्षमादायनहायवमिच्छादीनांसिध्यनीतिनिन्यसाक्षिप्रत्यवसिहिरिन्यथाअंत्र नार्किकःप्राह ईश्वरेनि अनीश्वरवादीवाभाससमानयोगक्षेमतामा अनीश्वरेति शक्यनेहिनित्यमपिकिंचिदनुमान मेवैमाधयितुमित्यर्थः विपक्षेवाधकाभावाच्चशंकिनाप्रयोजकनामाह अनित्यति॥
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy