SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ चि.प्र. योगिनः परसुखसाक्षात्कारेपिपुरुषार्थना नास्तीत्यन्या संबंधीत्युक्तं नच सुखस्य संबंधित्वे विद्यमानेष्यन्यासंबं टी.न. भावापराधेना पुरुषार्थत्वा दर्शनान्न दष्य प्रयोजकं । सुखान्मनोरभेदवादेसंबंध स्पा समन त्वादुभयसंमतान्या संवंधित्वस्यैवम् योजक वैलाघवान्ममव रूप मितिवन्ममसुखमिनिव्यवहारस्यान्या संबंधित्वेनैवोपपत्तेः। किंसख संबंध मात्र पुरुषार्थ किंवा स्वस्य सुखसंबंधः नाद्यइन्याह सुखसंबंधेनि। द्वितीयेप्राह संबंधेति। वादार्थमुपसंहरति तस्मादिनि । इदानों सा ख्य संमत मोदांनिराचष्टे एतेनेनि । महदादिविकृत्यं नाका र परिणामिनी त्रिगुणात्मिकाजडाप्रेक्ऋतिः प्रधानापरपर्यायासाहि १२ सुखसंबंध मात्र स्प पुरुषार्थ त्वे परकीय सुखसंबंध स्थापितथा त्वप्रसंगान् संबंधे नसंबंधांनरमभ्युपेयंनथा। चानवस्था नरमादान्यनिकी दुःख नित्र तिरेवमुक्तिरित्ययुक्तं एतेन प्रकृतिपुरुष विवेक दर्शनात्पुरुषस्प स्वरु स्थानंमुक्तिरित्यपि पुरास्तं आत्मनो: सुखरूपत्वाइंध स्पान्य गनन्वनः उपचारस्य वायोगासंबंध स्पानिरूपणा सुखसासान्कारस्यैव पुरुषार्थ त्वोपपादनादात्म वानभ्युपगमात् नपुरुष वस्थानपुरु प्रकृतिरेव नपुनर्महदादिस प्रकवत्प्रकृतिविन्यात्मिका नापि एथिव्यादियोडावन् विकृत्ये करूपिणी। पुरुष स्त्व संगो नाधेयातिशयः परमोदासीनश्चिच्छक्तिः । तयोर्विवेका ग्रहरणा संसारः । विवेक दर्शनात्वविवेक ख्या मिनिवृनावुदासीन रूपा वस्थानं मोक्ष इनिय सांख्यैः समाख्यायते तदप्येतेनदुः खनिवृत्तिमात्र लक्ष गा मोक्ष प्रति दो पेशाप्रनिक्षितं मं नव्ये नत्राच्या नंदा नवाप्तेः समानत्वादित्यर्थः । एतस्य चान्या न्यविद्या निश्लोकेन संगृह्णाति आत्मनइति । श्राद्य पादंवित्रणोनिमुखेति ॥
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy