SearchBrowseAboutContactDonate
Page Preview
Page 622
Loading...
Download File
Download File
Page Text
________________ रुपहेचभावस्पान्मन्य विद्यमानन्दे पिस्पान्यंना भावव्यवहाराच्चेतिश्लोकपोजनावितरणोनिप्रलयेति। उत्तराईवियोति प्रतिभा योगीनिक्लेशहेतुध्वंसाभावेपिपरमेसरंदाखान्यताभावव्यवहाराच्च नचनदत्यनाभावविवक्षाजीवेष्वभावान नवसंसगांभाव|| मात्र विवक्षागग नेव्यभिचारोदीरणादिनिकिंचभावविशेषस्यैवसंबंधत्वप्रसिद्धःप्रतियोगिहेतुळसस्ससंबंधचमेवनातिनच विषयविषयीभावादिष्यानलस्याप्यनारूपचेविप्रतिपरित्याहनचाभावाचेपीनियनुध्वंसस्यकृतकवेपिनियत्वसमर्थना प्रलयदशायामशेयशव्दनिदाननाशेपिआकाशे नशब्दान्यंनाभावःपुनःसर्गनवशब्दोत्पतेःप्रतियोगिहे तुनाशाभावग्यात्मनिरूपान्यंनाभावव्यवहारान नचाभावचेपिविषयविषयिभावादिवनसस्पसंबंधरूसना विषयविषयिभावादेश्य्यभावचेसंबंधरूपचिचासंप्रनिपने नचविनाशस्याप्यविनाशिनाचनकवान नचच साध्वस्तिप्रसंगापुरलादेवपरास्तत्वात नचसमारोपिनप्रतियोगिकदुःखान्यनाभावस्पारमार्थिकनोख प्रसमारोपिनाहिरदध्वसवदस्यापिपारमार्थिकवानुपपनेः नचंशशवियाणनिषेधप्रनिवंदीग्रहः तस्साय्यविचारिनरमणीयत्वान॥ नदषयनिनचविनाशस्पेनिापरलादेवेनिउजरोजरसमालायाअन्यस्मिन्नपिध्वरलपदार्थविरोधित्वादितिमागभावखंडनेकन समाधानवादित्यर्थः।यनुदुःखान्पनाभावससंभावनोपनीननयाविशेषतःसमारोपमिददःखपनियोगिकरमनपयनिनचसमा रोपिनेनिाननुसमारोपिनहिरदधससानत्यनाभावदादप्रामाणिकन्वंन्यंनाभावस्सयविशेषायप्रतियोग्यप्रामाणिकनयापि प्रामाणिकन्वाइनरथाशशविषाणनिषेधासंभवादिनिनवाहनच शशेति॥ ॥
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy