SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ तथापि यतादेरिति कर्तव्य विकिमायानमिनिनचाह तथाचेनि लब्धं श्रीनं समान पदश्रुति सिद्धं धान्वर्थ लक्षणां करययाभा बनया सानथीको प्रत्रोपपत्त्रिभिन्न पदोपानस्य समान पदो पात्रा हर्बलत्वादिनिभावः अन्वय प्रकारमेवाभिनयति ततश्चेति अत्रशा मनोदान्त इत्यादिवाका परिमास शमादी निकर्तव्य कांदा वानरेणानुप्रवेः तथाचतृतीयानुसारे शाकारा करा नये वैवामन्वय इन्यानन्द वोधाचा र्थ्यास्तन्निषेधनिनचे नया हिसाक्षादन्वयः थाच प्रकरणेनामादिवदेवयज्ञादीनामपी निकर्तव्यनयै वान्वयन्यभिमानः पूर्वपशिशासनमुप । यज्ञारेनीययैवनावद्विषेयभा दपेक्षितकरणोष का रहा रेणने चयं दूषयनि सिड तथाचलब्धश्रनधाचर्थ करणापोभावनायांयज्ञादीनां यांसंबंधः ननश्चयज्ञादिभिरुपक्रम्येति वाक्यार्थः संपद्यने नवशमादीनि कर्तव्यता निराकांक्षत्वान् भावनायायज्ञादीना विधे मधावर्थ करया च नैवान्न यइति वाच्यम् उभयोरपिमयाजान याजा दिवद्गृह्य मारा विशेष नये निकर्त्तव्यत्वेनैवा वोपपतेः तदेवंबा भावान्साधके सद्भावाच्च कर्मसमुचिनमे बज्ञा ससाधनमिति नदिदम सुन्दरमयता देः करान्वेन शुन्यैवमनि पाद ष विप्रक्रमस्याणुपस्यात् ५ विविदिषन्तिय नदानेने जितनी याशु याति धेयविज्ञानक रविन यज्ञादेः प्रतिपादनात् तेषां फलोपकार्य गन्य कल्पनैश्रुनिबाध प्रसंगान ॥ वनां प्रतिकरण वंप्रती यनेनद्य दिसाक्षाच संभवति नहिपरंपश्यापिकर मेवधेयः शुनिलोभा नमुनिबाधः स्थाननचन त्यपेक्षयाय नरिनत्वात्रस्यनच मे करणास्य सुनिविरोध शंकाप्यसीत्याह शेष वैनि बन्धबोधक हिमकरणं विशेष शु न्यादिभिरेव प्रार्थनीयः कचित्तुष्षु निलिंग वाक्या नाम प्रवृत्त्रौ मकरोन विशेष विनि‍ : यथाहः श्ररु करणादिनिश्चय दिना युकेम करणा हि नियुज्यतइत्यर्थः तस्मात्सामान्य संबंधवोधिनः प्रकरणा स्थन करून या विशेष संबंधबोधकान्याविरोधः ॥ अन सवना गृद्य मागाविशेषना यज्ञा देती या व्याकरणत्वप्रतिपा लवथाम श्वनद्भावादितिभावः श्लोके विष्णोनि विवि दिवन्तीत्यादिना ॥
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy