________________
इदानीमुन्यन्नस्य ज्ञान स्पा विद्या निवर्त्तने कर्मापेक्षैव नास्तिततो ज्ञानं प्रधानं कर्म गुण इति प्र याज दर्शपूर्णमा सवत्समुचय इतिप हो। पिन संभव नीति लौकिकन्यायेन दर्शयति नहिश्शुक्तिकेनिकल धोनरजनं निवीसो मोक्षः एतदिति ज्ञानकर्म रेक फलना | नास्तीति नमेवनं विदित्वैवैन्यपि योज्यम् तिनृत्युमेति मृत्युजन्ममरणात्मक संसार मन्येतीत्यर्थः श्रयनं मार्गः नेनचगंतव्य नहियुक्तिकाशक सकल माकलयतः कलचौन विश्वम निवृत्तिः खाना चमनादिकर्मापेक्षया विलंबाने नदेव लौकिकेन न्यायेन ब्रह्मा का साक्षा कारण वन दविद्यानिवृति हेतुरित्या स्थेयम् श्रुतिस्म निषुकूर्मणो राना निराकरणाचैन्दवसेयम् श्रूयतेहिनमेव विदित्वातिमृत्युमेति नान्यः पंथाविद्यतेऽयनाय नकर्मज्ञान निधनेना नारुय कृतः कृतेन सनावद खल्पमनन्य मित्यादि स्मर्यनच ज्ञानादेवनुकैवल्यप्राध्य तेथे नमुच्यते कर्मरगा वध्यते जंतु वि याच विमुच्यनेनस्मात्कर्म न कु र्वतियनयः पारदर्शिननि नन्वेनानिवचनानि केवला नवकर्मणां केवल्पसा धनच निराकरणपरा शिसमुचि नानांनूपपद्यनेनन्साधनभावः तथाबांधंनमः प्रविशन्नियेः विद्यामुपासते ननेः भूय एव ने नमोथ उविद्यापारमा इन्मेकैकनिंदापुरःसरं विद्यांचा विद्यां च यल द्वेदो भयंसह श्रविद्यायामन्युतीय विद्यानृतमने दुनिज्ञानकर्मणोः समुचिनयोर्मोक्षसा प्रतिपादनात् ॥
| मुपलक्ष्यते क्षेमप्रासयेज्ञानव्यतिरेके या न्योमानासीत्यर्थः अहलो निन्यो लोकः कृतेन कर्मणाना सिमलम्प ने इत्यर्थः अमृत ! विममृतत्वसाधन मेनावन्यन्मयोक्तमान्मज्ञानंनानः परमक्तीच्यर्थः पारदर्शिनः संसाराव सानरूपान्मताच वे दिन इत्यर्थः अत्र चसमुचयवादी प्रदर्शिन वचनानामन्यथा सिद्दिमाह नन्दिन्यादिना नवविशेषेशाप्रतिनिषेधस्य केव पिरायास कोचः किंनिबंधनइनिसमुच्चयमुनिबलादित्याह ॥ तथा चेति ॥