SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ খ্রিসত্মাবলম্বিলীমুল জলাঞ্জনিটিকানি লালসামাৰী নিৰনি সামান্য वभिन्युनेकानिध्यारियोजरकोलसंबंधपदेन व्यावनिन्यथःगनेनेत्यस्वविबरीकारणानिरुकादिमिनाहि किंचि पेसाया। नियनन्दमपिविवक्षिनमनिमलंगादिनिभावः नत्रकालेभमाशंदूषयनिम्झोकेनभन्यसेनिननावमन्यसामागारूपादिरहिन । इयत्नवाहानदयहिला करागोचरान्नाप्यनुमानंपरावादेलधिगावाभावादननुनजन्यावापरत्वादे दिमिनिना। नचिंगावनमाह खरूपनदि किंकालखरूपयापरबादिनिमितकिंवानहिशेषनाघकालस्याक्लिनगन विलक्षण অান্যাল লীলঙ্কায়িসান লীলাবিল্লক্স নিস্বলঙ্গাযাল্যালিল্যানক্রিড্রিাইখানালিসাহল। प्रागभाववनालिसिनेनिचेतनमानुक्र्थानिकसमान कालसंबंधपदस्यबेवयंमसंगाचएनेननियनोनरागनर्नि कार्यमित्यापिपरास्ताकारणानिककीनन्दपेल्या नियमोनरागावनिवस्यानिरूपणातकालानिरुपणाचनपूर्वी नरसाराभावःकारणाकार्यभावःनयाहि मन्यसागोचरलेनपरत्वादरलिंगनःस्वरूपनोऽनिमिनदादुपाधीनिष्पल वनः ६९ दिवाइपरिसंपिण्ड संगनिसंभवान व्यापिनश्चनमादेवकथकालःप्रसिधनि ॥ ६॥ ॥ परत्वादिलनोनुपपत्तेः नहिनीया स्नोविशेषाभावादथोपाधिकलत्राह उपाधौनिष्फलत्वनितरेवोपाधिभिःपरन्दादिE, व्यवहारसिहेविफलाकालेकल्पनेत्यर्थः ननुदिवाकरपरिस्सन्दभेदारनावदपाधयःनचनेयापिण्डेःसासासंबंधःपरिस्पन्न क्रियायादिवाकरवनियान नचासवडानापिण्डे घुव्यवहारजनकत्वमनिप्रसंगात अनवाबंधकनयाकालकल्यनेति । नत्राहदिवाकरेनियाखनुविभुगत्मा परमेश्वरलनवदिवाकरपरिस्पन्दानोपिण्डानासंगनिसंभवान्ननन्सिद्यर्थमपिकालक *ल्पनिलोकपोरर्थः॥
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy