SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ अथवभागभावोपलक्षिन सनायोगिविवक्षिनंनत्राह अव्यासेरिति खशब्दार्था ननुगभादव्यातिरिन्यर्थःपूर्वोकानियाप्तिाया नादवस्थाच नृनीयेदोषमा नदसंभवादिनि नेत्रहि प्रोगभावप्रतियोगिकिंमागभायनकदेशानवस्था नैकिंवैककाला नवस्थायित्वं आधे संभवः भागभावकार्ययोरेकस्मिन्कारमोहनःहितीयेप्राह अतिप्रसंगन इति अस्तिहिकालसा पिप्रागभावेनेककालानंवस्थानकालेन्यभावादित्यर्थः तयामागभावेन्यत्रय किचिमागभायः प्रागभावलेनविसि नतावदाद्य कारणास्पानिरुतीनदधीनसान्मलाभस्याप्यनिरुने नहिनीयः आमादीनामपिकायेचप्रसं गान घरादौसनायाएवभागभावनोपलशिनावाजसाचनत्रभावान स्वभागभावोपलदिनसमायोगित्वमिनिलमणावि वस्खायामननुगमश्वसनाविरहिःप्रध्वंससाकार्यन्वप्रसंगाञ्चनरतीय प्रनियोगिशब्दनैकदेशानवस्थानाभिधानेलस रास्मासभविन्वानकार्यनमागभावयोःकारणेतःएककालानवस्थानेनुकालस्यापिकार्यवमसंगानकालस्यकालान राभावेन भागभावेनैकस्मि कालेग्नवस्थानानघटादेरपिका-स्पयाकिचिन्मागभावेनसहावस्थानादसंभवदोष लदवस्यरसमागभावेनसहानवस्थानेचान्मादेशपिकार्यवप्रसंगानेवांमागभावाभावेननेनसहानवस्थानाननंच तुर्थ मनुवर्थसाधिकरणार्थनायामान्मादेरपिकार्याचप्रसंगान्तेषामपिसरवादिकार्यमागभावाधिकरणचानमनि नः समागमावोवाबाधेमाह व्याप्तरिनि घरादेरपियत्किंचियागभावेनसहावस्थानानयोगपरत्वपूर्वदायानुषगान॥ विव्याप्तिरियर्थःहिनायेयान्मादावनिमसंगवस्यत्तिखशब्दार्थाननुगमाव्यानिश्चनर्थप्राहमनुबथैतिकिपागभावाधिकरणावंप्रागभाव वत्वंकिंवानप्रतियोगिल्याहोसुरेखादिमागभावोधिकरणोन्मादावनिच्याप्तिाहितीयेतननीयपसोकदोषनिभावपंचमपोऽव्याप्तिमनुबंजा पियनि विशरथेनसंग्रहवियोनिननावदिल्यादिनायनाइश्यनीत्युननदोहखमागभावनाना॥ कारणेहने एकावरतीय प्रतियोगितामागित्वमितिल मानवस्थानान घादेवस्थानेनुकालस्यापिका पादशानवस्थानाभिधाने
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy