SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ ॥ किंचीत्पन्नायाः सामय्याः उत्पादका नियानिका रा नि तैरेव का पम्प नि सिद्धेः वृथा तेषां साकल्प कल्पनेति श्लो कार्य विवृणोनि किंवस्तूनामित्यादिना व्यस्तानामेवेति यदिव्य स्तान्येव कारणानि साकल्प मुत्यादयति नदावीजादेश नि न्यु पी श्वरा देखियो सदामा कल्पो न्यादा का ये स्यापि सदाननना स्पा दित्यर्थः ननुनव्यता अपितु सर्वे संभूय साक ल्पजनयतीति न र्हिसा कन्या न्सा कल्पमुत्पद्यते इति वचनी येन या चाभेदे भेदे चान्माश्रयान वस्थे स्पानामित्याह समस्ताना नापिपंचमः सामग्र्यादुर्निरूपत्वेन न देकदेशस्यापि निरूपनात् तथाहि अतिव्याप्तेः खट्ट निन्ना द्वेदे भेदे । यसंभवान का सूर्यस्य हेतुभिः सिद्धेर्वृया साकल्प कल्पना ५६ किंवस्तूनां साकल्यसामग्री किंवा कार हा नानाद्यो कारगासा कल्पपिम संगान् द्विनो ये कारणत्वस्याद्याय्य निरुक्तेरात्माश्रयः कार साकल्यं चका रानीस्वरूपम तिरिक्तं वा प्राद्येव्यस्तेभ्योषिकार्य्यमुन्यद्येन द्वितीये नित्यत्वे साकल्प स्प सदा काय्यौत्पादः नित्यत्वेपिव्यस्तानामेव साक पकारण वे साकल्यस्यापिसदाननत्वेन कार्य्यस्यापिस दोन्यादः समस्तानां हेतुत्वे चान्माश्रयः श्रनवस्यावासा कल्पजन केभ्यएव चप्रधानका व्यन्पत्तेः किमजागलस्तनायमानेन सा कल्पेन एतेन का रहा। नामन्योन्यवैशिष्टंप सामग्री निमत्यादिष्टं न च कारणसन्निधिः सामग्री नद्भिर्वचनात् ननावदेक कालत्वं सनिधिः कालेनदभावान् मिति सम दिनानामित्यपिष्टव्यं उतराई व्याचष्टे साकल्पेति सामग्रीला शांत रेप्युक्त दूबराम निदिशति एतेनेति तत्रापिवे शिष्ठ्यभिन्नमभिन्नं वेत्यादिदोषाणां समानत्वादित्यर्थः ननुकारणानां योयं सन्निधिः सैव सामग्री नेत्याह नचेति तयोरिति यदि हिकारणानां संयोगः सामग्री नदा से योग स्पेनर का रौः संयोगाभावान्सामयतः पातित्वाभावे नाका र सान्वं स्पा देवं समवाये पीय
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy