SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ चित्र का विशेषमेव समर्थयते तथाहीति कारीयो गोमयेन्धनोद्रवः प्रदीपप्रभामंडलंकारी षादिकारशा द्विभिन्नजातीय का राज | टीन न्यनहि भिन्नजातीय कार्य्यं त्वाइटवदित्यनुमानाज्जातिभेद सिद्दिरित्यर्थः नन्वनींद्रियजा निभेद्येवानु गीयते तेन न प्रत्यक्षप १२६ राहू निस्तचाह नवे नियदिहि मन्यसायापिजा निरमन्यक्षो घुट चादेः प्रत्यक्षत्वकुन श्राश्वासः व्यवस्पच पूर्वमिवान्मूलित त्वादिनिभावः विपक्ष वा धक विधुरया के किनो पाधि नाच का भेदस्य प्रकारांरेशायुपपरिया प्रासादेति नेकेबलमुपपत्ति। | दृश्यनेचतननत्र एकजा नी या सहकारिभेदयुता हि लक्षण द्रव्यस्यविलझा चोत्पनिस्तनयानैकानिक नेत्याह एक जानीये नथाहिप्रदीप व प्रासादो व्यापकं प्रभामंडल मारभनेननथा ज्वालान टिलो पिवन्हिर्नरांचकारी षइति कुसु मांजलि कार तिचेच एक जानीय त्वग्राहिप्रत्यक्षमतिहून स्पानुमानस्यानुत्यानात् नच प्रत्यशायोग्यं वैजात्यन त्यसव्यक्तिवृत्तिसामान्यस्याप्रत्यक्षन्नायोगान् प्रासादोदरव्यापिप्रभामंडलादिकार्य्य भेदस्यननन्सहकारि भेदादन्यथोपयनेश्वर कजातीये पिमृदा दोन सहकारि साहित्येन नन द्विजानीय घटशरावादिकापीप K लब्धेः एकजानीयादपि घटाद्विजातीयानां रूपादीनामुत्पत्तेरभ्युप माझ ॥ २त्पादिना सामयेक देशात मिति पसंदूषयति नापिपंचम इति नत्रसामग्री दूषणानि संगृह्णानि अनिव्याप्रेरित्यादिना किंवस्तूनां साकल्यसामग्री किंवा कारणानामाद्ये । अंकुरोद्य जनकानामपिशिलाश कलादीनामपि साकल्प स्याकुरा दिसामग्रीत्व म संगादतिव्याप्तिः दितीये का राज्ञाना सामग्री ज्ञानंसा राम मग्रीज्ञानाच कारण ज्ञानमिन्यन्योन्याश्रयादित्यर्थः किंचन न्साकल्प कार गोम्यो भिन्नमभिवाभिन्नविनि न्यवेन्स दा का जन्म प्रसंगः। १३ अनित्यले पिव्य स्लेभ्यः समस्तेभ्यो बानस्पनोन्यनि संभवः आधे का सामरूपयोः सदाजन्य प्रसंग ः द्वितीये साकल्या साकल्पो उत्पत्तिरित्यात्माकायात् श्रभिन्न वेतु प्रत्येक कारोग्यो धिकाय्र्योन्य निम संगान् तावन्मात्रम्या साकल्प रूपनद्याच सदा कार्य्यजन्मप्रसंगः)
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy