________________
१२१
चि.प. श्रयत्वेनसिहसाधनना अनउत्तमहिशेनिहिष्टगुणानसमवायिकारणानित्यगुणव्यतिरिकाहिएगणाप्रयइत्युक्त कार्यद्रव्येषु
জালালুনিযহামামাম্মঘলালিনিহিষাস্মীযালকবিহীঅৰ্যনিৰূস্বৰক্ষিীবালি। त्यग्ग्रहाम अचविदादाध्यासिनपदेन विवक्षिनंदर्शयनि अत्रलेनिनथाचानित्यविशेषगुणानामेवनयाभूतानांसम्वेनोभयेयामपि पक्षन्नाधिकालगोविशेषगुणभून्यन यानित्यविशेषगणपदस्यलेयर्थप्रसंगेनपावासंभवानजीवाकाशयोरेवपक्षाबंदिकालयोनुपक्षा नुल्यनयावस्थानमिनियावःअनुमानोनमपिनीयमाह ननि अत्राप्यहिबगगाश्रयस्तरकवादिनार्थीनरनानदर्थमनसमवायि
স্মাইলি নিম্মলিমিনিলিবাহিষ্টিগুযযাত্মিশ্রীম मान्याज्जीववदिनिजेनन बाधसोपाधिमन्वेनसाध्याभावानिदर्शनेहिनीयस्योभयत्रापि निसाधनरोधनान ५१ সদ্যলযালাজ্বালিঘনিহাযীখান্সক্সি মাথিঙ্কিয়ালবিকালি न्यविशेषगणाव्यनिरिकाहिशगुणानीपरन्नापरत्ववेगादीनांसझावान नश्वारेमनीचस्पोपाधेःसाध्माव्याप्तिान स्पबेहोनि भिर्निर्गणाचीगीकारान हिनीयमयोगेपिदृष्टानस साध्यवैकल्पान
॥ कारसोल्युमनथापिज्ञानादिनार्थानरनानदर्थनिन्यविशेषगणव्यनिरिक्वेन्यु हिन्वादिभिरीनरनापरिहा गयाहिटग्रहासामान्मादि। मिरनिरनापरिहारायगणग्रहगअनयोर्दूषणेसंगृह्णानि भाद्यपेनिहितीयसनिदर्शनेसाध्याभावादिन्यन्वयःोकं विचरमोनिप्रथमेनिपदवनेनेचीननस्य विचमूनेउपाथीयव नपार्थिवपरमाणुव्यभिचारादिनिनायनि नचेनिसाध्याच्याप्तिःसाध्येनोपाधेया भावःसाध्याधिकनिनेनियावत साध्याव्याप्तिरिनिसायसमव्यायभावोविवक्षितःननुविश्वेश्वरेनियज्ञानादेरुक्तरूपत्वेनसाध्या वत्वमलिनचालिमूर्नवमुपाधिरनःसाध्याच्यायकनिनवाहनचेवरेति नत्रमाध्यमपिनास्तीत्यर्थः किंचावद्विशविशेषगुरा पदयोरपार्थकनाशनसमवॉथिकारणपदेनानियध्यनिरिक्तपदेनवाइनभीव्यानिसिननिरमाचशब्दज्ञाननित्यतामादायापिवि"
श्रामात ॥