SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ प्रयाप्रतीतिः ननोवा किमित्यत्राह तथाचेनिविताज्ञातिविशिषंयन साध्या सेनकनमल मित्यर्थः असमवायिका रयोन्यादिननीय लक्षणं दूषयति नापीति श्रावादिति पूर्वोकलसाना बनवा दितिभावः ननु मानव्यवहारः किमिति न | प्रमाणमिति नत्राह नहीति अव्याप्तेरिति हलवित रूपादीनामेकैकस्य व कारभावान्परमारोपरममहूनिवाऽभावादव्या शि रिनिप्रथमपसे दूषणम् द्वितीये दूषशा माह अन्वेति परिमाण मात्रा सिद्दौन । सिडूइनिभावः सकलपरिमाणाननुगनिष्चला तथाचनेनैवानुगन व्यवहारोपपनैौ कृनं विलसतालक्षणपरी सायासे न नापितृतीयः उक्तदोषानुषं गान्नापिनुरीयः जाति व्यंजकस्प निर्वशुमशक्यत्वात् शक्यले वापूर्वोक्तदोषानुष केश्वन देव नलशमा निरु निचिप्रमाशाम् नहिमानव्यवहार एवनत्रप्रमा सानश्या निरु के नथाहिकोयमान व्यवहारः किंह ११ किंवाणु महदादिव्यवहारः २ अ सर्वगतत्वव्यवहारोवा ३परिमिनल व्यवहारोवा ४ सर्वथा नोपपद्यते श्रव्याप्तेः हत्वा सिद्दीन द्विशेषितव्यवहारा सिद्धेर सूर्वगतव्यवहारस्याविभु विनापिसं भवान् परिमितत्वव्यवहा नापिदर्शनात् यादृगाश्रयेऽणुमहदादिपरिमाण समवायः परेणागीक्रिय नेतादृगाश्रय विशेषादेवनचनहारोपपत्रैौनदनिविपरिमाशा कल्पनायां कल्पना गौरवा अनर्ह्यनुमानं‍ नोहरका ध्यासिनं दिवगुणानसम नित्यविशेषगुणव्यतिरिकादिनु सगपद्रव्या नृतीयेदूययामाह सर्वे निविभुन्नाभाव माझ्यापिघटन इत्यर्थः अत्रापिव्यापक प मुखाश्रयः द्रव्य वाज्जलाणुवन्॥ रिमारोऽव्याप्तिईव्या चतुर्थ वयनि परिमिति कल्पनागौर वं च सर्व पस साधारण यामाह याहगेति एवंप्रन्यां निराकृम्पानुमानमुद्धा | व्यनिराकरोति श्रस्तुतर्हि इनि विगुशाश्रयत्युकेराको कथ्य काश्रयत्वेनार्थान्न रेखानदान समवायिकारो न्युनथापि‍ देन ज्ञानादिगुणैश्चार्थ नरनात दर्शमनिव्यविशेषगुणव्य निरिक्रेन्यु विगुणा नवाधिकारा निन्यविशेषगुव्यतिरिक्तगुणामयइत्पु योधनदिनि । संयोग विभागोनदा ना
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy