SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ सवंभाष्यकाराघभिमनमनमानंदूपयित्वामनोहरीयमनमानंदयिनमडावयतिकर्मेनिसंयोगेनसिहसाधननानिहत्यसंयोगानिधि नायकसंयोगजनकसंयोगेनेकानिकनानिहायहेजावविविशेषगद्रव्य नियातिपरिहारायासमवाधिकारात्यादित्य यननयोगानिरिक्सान विभाग अन्यथासंभवादियर्थःअत्रकिंकर्ममात्रपक्षाकिंवावेगाजनकंकर्मप्राधेमाह कर्ममात्रेति द्वितीयेप्राइवेगेनिनिसाधनमेवदर्शयनि कर्मेनि संयोगजनकालेनवाधपरिहारायसंयोगानिरिकेन्युक्त नथापिवेगजनकवाडायास्यानदविग्रहणद्रव्यविशेषासमवायित्वेना निस्तानिहन्त्य गुणग्रहाखविषयज्ञानजनकनयावाधपनिहारार्थमसमवापिकारणेत्युत्तविभागजनकत्वेनार्थानरतापरिहा। कर्मसंयोगातिरिकासमवाधिकारासंयोगनिरिक्तत्वेसयसमयायिकारणावादूपवदिनिमानमनोहरका रोकमनुमानामनिचेन्नकममात्रयसीकानवेगावासकारजनकनयासिहसाधनवानवगाजनककमपसाकार चसमनिसाधनना कर्मसंयोगानिरिकहिगरणासमदायिकारान्यान्यनाभाचाधिकरणासंयोगासमनाथिकारणान्या नसंयोगवरिनिप्रनिप्रयोगात् वेदानिनप्रनिहानसाध्यविकलावाचविवर्तवादाश्रयणेनले कार्य गुणगानरम লগুলিথ্যালাখাযাশনবিন্ধাৰীৰ বিলী: বিহামদ্বিই: ২৫ पसंयोगस्यनिरस्लवाहुणानामनिरूसान जानेश्चदुनिरूपवान्सारसमविलक्षणम् । नापिहित्य संमननिः ॥ गर्थमन्पनाभावग्रहणहित्यासमवापिकारीकावादावनकनिकनापरिहाराय नौसंयोगग्रहणमयकथंवेदोनिन पनिसाय विकलगायाबनानेगापिकायेरुसादिस्की क्रियनेसवनचाहविननि सन्यमर्थपादिकार्येपिरूसंतीकियनेसवनगुमडूगीनरंजस्यपर रणदिवनीनयाननीयानाप्पनिर्वचनीयवादित्यर्थःसंयोगाहनीयादिलसरण विशेषणामसिडिमुकाम्लोकेनाविषयोनि सेयोगसेन्यादिना अथप्रतिज्ञान हिन्वहनयनिनापीनिलारस्पखंडायिव्य नेममा नायड्पयनिनकादिव्यवहारहेतुःसंख्ये निभायव्यवहारशब्दन লিখ।
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy