SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ चिप्रननुयद्यपि विभक्तमूत्ययव्लान्नविभाग सिद्धिस्तथा पिन कल्पवंशब्दल हा कार्येशान दनुमानात् उक्तहिभाय्य कृताविभागः टी.न. शव्दति नत्र विभागस्यैवासंमनिपतेः यद्यपिन ते नकारणा विभागानु मानसं भवतिन थापिशब्दा नदनुमानभवनी निलीलाब नीकारः शकने नन्वित्यादिना स्फुटतो वेणु का ण्डादुत्पद्यमानशब्दा दित्यर्थः नस्यविभागजन्यंपरिशेषयनि सही निवेश लक्ष्यस्य यः संयोग रन नाशापे सो यो वंशदेल स्मा काशस्य संय दलहूय संयोग नाशापे से न्यु एमहिने थान म्युपगमः | शान्महाका समवायिकारणे प्रथमः शब्द १११ भवतीत्यर्थः मनचनिमित्तनयापिविभागाननु प्रवेशाय देश दल विभागान्निभिन्न कारण ईशदला काशविभागादसमवाधिकार | नत्र वंश दल संयोगनाशाएव निमिनका रामपि भवचिन्यर्थः ॥ विभागोवगम्यने सहिन बंशदलदय संयोगनाशापेक्षवंश नमुस्फुट दलशब्दात्तद समवाथिकारणात्था दला काशसंयोगजन्यः संपो गजन्य स्पशब्द स्वसंयो नमिन कारयानोपलं भान व्याकाशसंयोगजन्यसशब्दस्य भदंडसंयोग निमिनकनाव दितिचेन् नवापुस कत्वोपपनेः नच सर्वत्रानी दिया संयो ानान मंग: मेरी दंडसंयोगस्यान्वयव्यतिरेकवनः कारणानोपप नौम कल्पनानुपपतेः श्रन्यथानचापिय लाशा दे करुशब्दो कुतस्तेननजन्यनद्विनत्राह संयोगजन्येतियः खलु संयोगासमवाथिकार (वेगवदनिलपलाशसंयोग निर्मितीन स्यात् ॥ | कः शब्दः सः संयोग निमिनका र कोपिदृटः यथाकाशसंयोगासमवाधिकार शादन्यद्यमानशब्द गोनिमिनंन मिनमित्यर्थः नन्वेवंस हुन थालिनस्मान्नान्यचाप पनि रित्यर्थः दूषयति नवापुलेति श्रभ्युपगम्यनेच वायुवशदल याः निभैरीदंडसंयोगस्यापिचित्रिमित्त नानस्याने नत्रापिवापु दल संयोगस्य सुवचत्वादिनिनचाह नवेति नचान्वयव्य कोलः नवेहन | येनिभावः थाय्य नदियकल्प नैवानिम संजिके तिब्रूयात्प्रत्याह अन्यथेति पलाशः पत्रंशुकेशु के निशब्दानुकार : सेनेनैन चिरस्ते - न्यदाह श्रीवल्लभः स स्पशदिगम्य नया नदनुपलब्धेरभावान धारणादिति शब्देोपलभस्यापिनथावान् ॥ २५ ॥
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy