SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ त्व चित्र. मंध्यस्येत्येनहिति घटत्यादिना श्रत्रयेनदनिरिक्ता नित्य सावयवातिरिक्तः सावयवो यमेव वा घरोऽनित्यत्वाना टी.न. धिकरण साध्य वो वा कश्चिन्प्रथमेऽन्यत्वमेवनम् घटस्य व्याह नभिनिननोऽ निन्यान्यानधिकर णास्य सावयवस्य कस्यचिदन्यस्यति १०३ हिमसंगहूम्यर्थः नचा नित्यद्रव्यस्येव सावयवत्वं स्यादनित्य सावयवत्वानधिकरणा सावथ वान्यन्वान मानव्या धानादेव मी देनीति वायू मूर्त स्वाप्यनित्यता व्यायादनुमानपि व्याघान साम्या न्यरिन्त्रिपरिमारामात्रमेव मूर्त त्वमिन्यु के द्रव्य वसति द्रव्यसमवे तत्वमेव सावयवत्वनपुनर इत्यपि वक्तुं शक्यमितिभावः । नथायं घटएतइटत्वे सतिएन दतिरिक्तानि भूवान धिकरणान्यो न भवनिमेयत्वात्यद नमकर या समना तथा बद्देतुः खखेन या नितानधिकरसा समस्त है तु दोषाधिकरणा निश्वधर्मवान्मेयत्वान् श् ानधकर निष्टविरहि धर्माधिकरयांमेयावान् ४ नमानिरवयवस अयं घटएन निरिक्ताि एक्कसूर्नान्यन्यनुमानमाभाससमानं त्र्यं घटएतद निशिका नित्य सावयवानिरिक्त सावयवा न्योमेयत्वादित्यपि प्रयोगस्य सुन चाचान् पृथिवीत्वमनित्यमात्रवनि ॥ पृथिवीमात्रवृत्तित्वान् घटत्वव दिनि प्रतिप्रयोग संभवाञ्च ॥ स्वेनर हनिवानधिकरणमून नाव रहित निष्ठधर्मा किरणांमेयत्वात् इत्यादिमहाविद्याभिरेवार्थनः सा निपक्षता केनवाने तथा पियस्य कस्यचिदुपाधिना मुद्दा व्यन सा मन्वा दिवि। प्रनियतावप्येनयैव रीत्या समर्थ नीयन थाहेत्वादिकमपिपक्षी कृत्य वैपरीत्यमनुमानव्यं परमाराव नंगीकारेप्येवमनुमानसंभव निथारी न्यनरैरपिनचैन वा मर्कविद्या विरोधादिदोषः शक्यः मितान्यनुमानानिश्वस्वन र हतित्वानधिकरमकल टूबशा र हिनि धर्माधिकरणानि मेयत्वात इत्यपिशा योगदान नचमयाप्येवं वैपरीत्यमनुमानुं राज्यमितिवचनीयमनने हिमहाविद्या को विदा: माहः श्रमदुपरमेपिनदोषइति ननुनथापि महा विद्यामामारोप सिद्ध मेवेति चेनाप्रामाण्यमपिसिह पक्षाणामे यापारिलेचा व हा आरादेव परिन्या महाविद्याभिसारिका १ सेप्रनिसाधननांविष्टयोनिष्टथिवीत्वमिनि एन ववशक्वान्या वन से पर योः से ज्या
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy