SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ पूर्वपदामुपसंह र तिन देयमिनिनचनाथन्परमाणु साधकन याशं किमान माने दूषणानिलो केन संगृह्णानि प्रर्थान्नत्वादितिचा परिमाणता र नम्माने कैरर्थानामनुष्टथिवीलस्य नित्य नित्वानुमानं नत्राह परस्पतियत्न महाविद्यानुमानमुत्रामास समान योगक्षेमनासन्प्र निपतचाह अन्य संपति संग्रहविहति यनावदिन्यादिना कश्चायंतरतमभावः न तावत्संख्या परिमाणोऽसंभवात् नापिजातिः महत्वा पीपरापरभावाभावात् समान्य विनाशानांपुरै वनिवारितं ननश्चाश्रयासिद्धिर पिहरु रापच्या कानाम पिसावयवत्वानुमान हारार्थात पविवाह नवेति सत्र किंचासु बनमात्रं विवक्षिनं किंवा योगिचासुषचं आये भवनामन को निकास्पा दित्याह श्राद्य स्पेति परमा शाम कालादीनामपिहितीयं दूषयति नचेनि अत्रना वाहानां काला का शदिशामप्यस्मादिवाशुषत्वान श्रोष्यमर्थामरवादाच्च स्य परस्योपाधिमन्चनः न्यस्याभास तुल्यत्वान्प्रनिसाधनरोधनात् ३८ यनावन्महत्वापकर्षतरन मभावस्पक विद्विद्या निसाधनंनदथनिरंत्रसरेणुध्वेवमस्य विश्रांनेः न वचाशुषद्रव्यवान्महनेसनिक्रियावन्वाद्दाने यामपिशाव द्यायोगिचक्षुर्गोचरेषु परमाणुखने का निकन्याने न चास्मदादीनि विशेष गोपादाना कःपरमाणूना मिदानीमेव साधनीयनयान ह्या हत्यर्थविशेषास वैमध्यीन द्वितीयेपिमहत्व सनीनि विशेषस्व परभान सि वैवर्णन येतुर नम्वानुमानंनत्र प्रथिवीव्यतिरिक्ताधेयन्नमुपाधिः सनायाम्प्रपिनिन्यहनित्याः आहन्यर्थेन ानानविय वात्साध्य त्यक्ष परमाणुव्यावृत्यर्थमिदविशेषणं तथाचवैयर्थ्य योग्य नंगीकारा (विकलवद्दर्शनः॥ दपिभाट्टा प्रतिवैयर्थमित्यर्थः द्वितीयं सावयवाच साधकं दूषयति द्वितीयेति निरवयव परमाशुषुकियावन्दनैकांतिव परिहारार्थ महत्वे सनीनिविशेषसांन याच वैयर्थ्यामित्यर्थः भवतु वासावयवत्वंनथापि कथमर्थानरता भावे न हि शुकादौ महत्वापकर्षविश्राम सभा वः नेत्र महनसेवाभावान परस्योपाधिमन्यनइत्येन हि शोनि पविति सतायां नित्यवृतित्वे पिपृथिवीचर हिननित्वमुपाधिनंदप होन रमा आकोशा विपशप व्यानर्नवसन्ना हेदीनिमते साध्यं बेकलां चाह सनायाइति श्राकाशादिप्रपंचस नित्येन्याभावान्सनायाः कल्पित्या रामनवस पतमानयनानृत्यभावारि
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy