SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ परिहरतिमेति यद्यप्येकस वाक्य वीत या पिद्रव्यानर से योगस्तस्मिन्च सर्वस्मिन्वर्तनेऽपि त्वव्याप्यवृत्तिर्यावनिचमवर्तते भवत्येवरक्तप्रनी तिरियमप्यस्तीत्यर्थः एवंविरुद्धधर्मसंसर्गेपरिहृनेपिवृतिविकल्पानुपपन्याशंकितोपाधिताशंकते नन्चियादिना ननु किमिनिशृंगेराल नकार्यम सक्तिः नचश्रृंगयल सीतितत्राह श्रवयविन इति ज्वयोजन कनया संबंधित्वं श्रचैव दूषशांत माह युगयदिति । क्रमेणानेकत्र वर्तमान देवदता दिव्यव के दाययुगयेद्र हांयदिहिप्रत्यवयवपरिसमाप्यव । प्रतिद्रव्यपरिसमाप्यज्ञत्तिरूपादिवद निकत्वममि दत्यर्थः ननु किमिन्यारंभ कव्यतिरेके :कोशावयवव्यतिरिक्तावयवत्वदर्श नाद्यः शृंगेशापिनकार्यकरण |गाञ्चनापिहितीयः श्रारभकावयवव्य रविप्रकर्षप्रसंगाचेनि है निविकल्पः कल्पेने बहूनां हि समस्तना नाद्यः सौगनैः सर्वस्य क्षणिकत्वे ! चनेनाय येवानस्पः कोशा वयवेयुव संयोगस्याव्याप्यइतिबान् नन्ववयवेवर्तमानोऽवयवी किंवा रनवर्तन प्रसंगात श्रवयविनः कार्येणान्वयात् युगपदने का तावनेक वृतिरूपादिवद निरितैकदेशाभावान्‍ यवनयामहर नापनेः चेन मैव विकल्पस्थानेवत रदुःस्थन्वान नवेक स्मिनेवावयवि समजना या संभवेन कियायवृति विकल्पः खसिद्धां व्याप्तिभवले व्योतिष्ठन्नपः नाश्रयाचयिभावानभ्युपगमान् वेदानिभिरपिकार्यस्य कारण कल्पित सुपगळूद्दि नादिनिनत्राह भावेचे निनदाहिनेच व्यवेणुन इन्यर्थमवयवांना किल्पेरन् एवंनेषु तेष्वयी सुनंभावयवाः स्युश्यस्था निमासूयते।। शुक्रदोषा पानात् तथाचसुमेरु सर्वययोर नेमावयव न्य समानमिनिपरिमाशा साम्यमपिस्यादविश्वाननारतम्य परिमाणाधिकर परिमार बिम्प स्यावयववैषम्पनिमित नाव्या से रित्यर्थः श्रवशांनर माह अवयवेति प्रथमावयवावयविनोर्मध्ये नेमावयवा व्यवधानादित्यर्थः एवंनृनि विकल्प दोमं परिहरति मैवमिनि एकस्मिन्ननुपपत्तिमेवव्यतिरेकनियमेन दर्शयविनामिति किंच यद्यत्र वर्ननेन कार्येनैकदेशेन वे निकिं सौ गनसमये नियतिः किंवा वेदांनदर्शने माहोम दर्शनेनैवंप्रसज्यनेन सर्वथापीत्याह किंनाथ मित्यादिना ॥
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy