SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ धर्मशाखदेक चित्र. अनएवेन्यतिदिशं सिरसाधन विविहोति अस्य विनइनिष्पृथक्रिया वत्वंयुत सिद्धत्वमिनिनतीयप सेपि सिह साधनता माहथक क्रिया टी.न. वत्वेनित्रावयवेऽन्यत्कर्मजवय वि न्यष्यन्यदेवेत्यन्नवैशेषिकसूत्रमपि प्रमाण यति एकद्रव्यभिनिएकमेव द्रव्यसमवा द्रव्यंनपुनः संयोगादिवर ती म्युक्तं परस्परसंयोग विभागवलंयुनसिद्धिरिति विभागवन्नमापादनीयं न चैनच्छा पाइने च्यातेरभावेनम शिथिल मूलत्वादिनिभावःयवाहन त्वानावविरुडूर्धमसंसर्गे नासित्रवयवा वश्य्यवयविनोऽ नाहनत्वानुभवादित्युकं श्रवयवानां कंपी तुपदूषयति नचतुर्थइनि वेनसंयोग १०१ किमवयोव नवीन पुनरवरा निशंकतेन अवयवति खरूपस्यानव राजनीतिः किंवा हलवितस्त्यादिमन यात्र नीतिराद्यामिष्टायायादूषयति सम्यमिनि एकः नथम: भवय नानयव पगमेन सिहसाधनत्वान अनएवन द्वितीयः श्रवयविनोऽवथ प्रयवेय्यवयवानां खारंभ कावयचाभिनयातून नृतीयः पृथक क्रियाचच स्योभयरियन्वाने एकद्रव्यं क मैत्तिसूत्राच नचतु यी चलाचल यो पिघट हिमाचल परस्परसंयोग विभागान गावात् श्रवयवाव वयविनोऽनांवर पूर्ववन्नी निःस्यादिति चेत् सत्यंकृन्तः प्र नीयनएवन स्पे कन्वान तथाविहितत्वादिकिमिति नमनीयनइतिचेन् नदावयवसन्निकर्षस्य नन्यनीतिहेतोरभावानर कन्चनुमहारजना देरेव देव्यानरस्य नाप्यवयवानामि निद्र र निरसो विरुद्धधर्मसंस् तथा पितन्मंयोगातिममनौनिःसर्वत्र किंन ववदनेकः सचेन्मनीयने मनी नवकान्मेनिनिनायमनिष्ठप्रसंगू इत्यर्थः द्वितीयंशंकने नथान्यइनि सहकारि वैकल्यादिनिपरिहरनिर चिनेनि श्रवय सुम्पादिकासवयेव यवाले या मिंडयेायः सन्निकर्षः सोप्पे न स्यै कह अनीता बुचि नोहेनल स्पाभावादित्यर्थः पस्तुरत। चारकच लक्ष विरुद्धधर्म संसरतिपरिहरनि रक्त त्वन्दिनि यद्विपाकादिवशी दृढतरं पटेन संयुक्तं कुभादिद्रव्यांन नवरतन्चा दिःनपटधर्मः नापिनंनुधर्मः परत संयोगान्यदस्थरकनामनीनिरित्य रक्त कस्वभावेान्यदस्प दूर निरस्तो विरुद्ध धर्मसंसर्गइत्यर्थः स्यादेननभवन हरिद्रादिसंयोगान्पटे रक्कम नीति तथापिकिमिनिन सर्वात्मना पटेरक्तिमप्रती निः एकः खलमये बीनेन संयुक्तइनिनरमा इक्के प्रतीतिविषयत्व नही त्रिनचलाशासना
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy