SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ बनाननु स्यमनयोना सिंहादेश्यूडामणि सिंहादिन्नूडामणिः सिंहगिर्यलंकारः सिंहगिरिनिवासीत्यर्थः या বি:বিবি: অধ্যাঘশ্ববিৰম্মাালননিখখালুখাদ্য ও माथिमदर्शनार्थमयमन्यमान्यत्रनिदिनः समाधिर्नामकाच्यविशेषस्यत्राणविशेषः काव्यविशेषस्यहि दशामाणाःकविभिः परिगणिता:यथाहुःश्लेषःप्रसादः ममलामाधुर्य सुकुमारना अर्थव्यनिरुदावमा जः कानिस्समाधयः इति वैदर्भमागस्यप्राणादशगुणाः स्मृताइनि तथान्यधर्मलनोन्यत्रलोकीमान धिना समयूगाधीयने यात्रासमाधिः सुनायथा कुमुदानि निमीलंनि कमलान्युन्मिपति चेन्यत्रहिनना আবেগীবিলীলাপী বহুবালাঘাখিলখি শ্যা। निवेदनासमाध्यलंकारोशिना भवनि पाचालीचेहीरीत्याश्यांजस ववैषम्यादथचवेदोनशास्त्र प्रकरवानदिययादिभिनव मस्तीनि दर्शयितुलेशतनदापिसूचिन तथाहि हरिवियनाजान ने कार्यासारिखदर्शनान्निईनोपाधिव्याधिपरि९प्रत्ययंत्रह्माप्रयोजन सूचिन व्यादिष्टविश्वात्मने इत्य निनारोपिनमायनयाने प्रत्ययभूनच ब्रह्माविषयोदर्शितः प्रेद्वादशब्देन नागधिकार्ययशब्दसूचि नोपिसचिन: अर्याचशावालगोगहनुमद्धादरूपः शास्त्रानन्य ज्ञानया र न्वज्ञानफलयोधकाययकार गाभावरूपोनत्फनझानननयोऋविषयविषषिमावरूप शास्त्रमन्वयाचप्रनिपाद्यमनियाईकमावरू
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy