SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ भू चि.सु. व्युत्पत्तेः सिंहोसृगेन्द्रः पंन्यास्यत्यमर सिंहोकेश्च पंचजन गः स्यः पुमांसः पंचजना तिने वो टी. न. हिक्संस्ये संज्ञाया मिनिसमासाभिधानाच्च तत्सम्वन्धिषांचजन्य पाचान ने चन त्यांचजन्यन्वति पचानना जम्पतारशेरपुः पान्चाननपांचजन्यवपुः नरसिंहान्नका पाव्यादिना विशेषेणोक्का विश्वान्यः विश्वरूपतापेन यस्येनिवासनथेोक्तः नन्वसनी अनेनैव सर्वगतले सिदे हैथा पृथक्कथन नि निया अनन्यत्वा यनान्पिादिप्रसिद्धं सर्वगतत्व सर्वात्मकाले मळून मयामक टिन मिझाया। विवचितत्वान्न देव सर्वगतत्वे सर्वान्न कम्प चोक्का परम कारुणिक रूपभक्तानुगृहीनुमामाह मादेति प्र प्रह्लादाभिहितार्थतत्क्षण मिल दुष्टप्रमाणे हरिः सो व्यादःशर हिंदसुंदरतनुः सिंदाहि ह्रादेनाभिहितार्थः प्रह्लादाभिहितार्थस्तसिंस्तन्स समसम्यमेव मिलन्चरमान जूडामणिः॥१॥ दिष्ट प्रत्यक्षेन्यावन्साचो का रे साथ कन्या प्रमाणेयः ननयेोकः प्रमाणशब्दस्य नित्यनपुंसकत्वान्मतिथि पादयिष तत्पुरुषसमासन या स्वप्रधानत्वाच्च संगडूतएवप्रमाणंदरिरिति सामानाधिकरप स वात्मकस्य परमेश्वरस्य स्तंभादिसर्ववस्तुगत त्वंहि महादेन प्रत्यभिज्ञापितत्र चाग मोनु मानं वा यत्तेनवन। वीप्रमाणेन न्परोक्ष मेवा हेतु साक्षात्कारथिव्यामीत्यभिमान नस्तंभोदनान्निरगादित्यर्थः शरदिदमुदरतनः शरदिटवत्सराच
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy