SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ यस्तुवाच्यवाचकत्वमेव संबंध इत्यङ्गाव्यदूषितः पक्षः नचैव सिंहावलो किनेन दूषणांतरमाह किंचेनि संबंधिद्वयवये को हि संबंधोनामन चैननथेनी देवधर वनभवेदित्यर्थः श्रन्त्र नैयायिकाः प्राहुः सांकेतिकः शब्दार्थयोः संबंधइनिनदपि दूषयनि सनेनेति अनि दिश्य मानमेवाह संकेत स्यापीनि एवं मीमांसकाना शब्दमा हाल समुपसंहरति तस्मादिनि नैयायिक समन मणि लादूयूनि नथे। निलक्षणाम लक्षणमिन्यनुषज्यते अस्यानिव्याशिमसिद्धिं च श्लोकेनाह श्रामेनि अनैकांनिक नां विशोनि खकपेोलेनि नन्वौमेश कार्थे किंच वाच्यत्वमर्थस्य धर्मे वाचकत्वेच पुस्तथा चत्र निवस्तुनियने वाच्य विवाचकत्वे चसंबंधवाचोयुक्तिः कुन स्पायनेन सांके तिकः शब्दार्थयोः संवं धन्य पिपरास्तं संकेन स्यापि जानौ व्यकौ विशिष्टेषामिहिन न्यायेन दुर्ग्रहवान् तस्माच्छास्त्रश विज्ञानादसचिन ऐ वुद्धिरिनिलक्षशामलक्षांत या तवाक्यंशब्दप्रमाणमि नैयायिकानामपि आसोदी रिन वा को सुमालतीमाधवादिषु व्यभिचारान्ननद्युक्तमाप्तवस्था निरुक्तिनः ३२ स्वकपोलकल्पिनमालतीमाधवा दिवालेषुमा माझ्या भावादनिव्याशिः नहि पुराएव सन्नाटकनाटकादिप्रबंध विश्चनमात्रेणाना मोभवनिभवभूतिः उक्तं चैन देवे के नयदातोषिकस्मैचिदुपदिशनिनन्वयाननुभूतार्थविषयं वाकां प्रयोक्तव्यंयथांगल्यमेह स्थिशनमास्तेइनिनत्रार्थव्य भिचारः स्फुटइनि कच्चायमाशो नाम यथादृवार्थवादीनिचेन भान वा को पिप्रसंगान्प्रमाणहरु इनिविशेषरोपियमाहटस्प बचा सिना झवा कान्यनो नातिव्याप्तिरिनिनत्राह नहिपुरेनि नाटकादि काव्ययोगांना (प्रमादादिनान्यथाकथनेपिप्रसंगात् ॥ | नाटक विशेषा भवभूतिरुं बेकः एतदेव प्रथांनरस्थन नचनेन संमन पनि उक्तंचेन दिति नत्राननुभूनार्थवः कासोदाहरणान्वेनोच्यमा नमष्प गुल्पग्राहिता की माझोक्त वाक्यमेवेत्यतिव्यातिरित्यर्थः ब्राझत्व सानि निइन्ये नोति कश्चायमिति श्रनवावा इति सेोपि हिप्रथाखेन दृष्टेन चैव वक्तीत्यर्थः ननु प्रमाशादृष्टार्थ वक्ताशो नामननोभां ने नातिव्याप्तिरिनिनत्राह प्रमाशाह ऐनि ॥
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy