SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ योग्यनामपिविकल्प दूषयति योग्यनेति किंपट्गता पदार्थगतावेत्यर्थः श्राद्येतिव्याप्तिमाह वह्निनेति नयोरपिसहयोयो । ग्यारूपे वेन रथान का पैसे प्रयोगो न स्यादित्यर्थः वाक्याभासेगमनमेवदर्शयति नद्यास्तीरइनि ननु वाध्यमानस्यनदर्थस्य कथम्। न्वययोग्यनेति नत्राह शून्ययेति गयभावः श्रत्र किंप्रमाणन र वाधादन्वयी नासीत्युच्यते किं दानद्यो ग्यनैव नास्तीति श्राद्ये कुन ये बापरिहारः अन्वयाभावेषियोग्यतानपायान् नहियावद्योग्य त्वं कार्यदर्शनमस्ति नियमेन का पानिष्यतेरिनिचे च च सिद्धेः आश ॥ योग्यतापि किं पदानामेव सह प्रयोग योग्यत्वमुतान्योन्यान्वययोग्यार्थ त्वं नाद्य-वहिना सिंचे दिवादाव पिसहप्रयोगदर्शनान् नापिहितीयः वाक्याभासेपिप्रसंगान् नद्यास्तीरे फलानि संनीनिविप्रलंभकवाका स्थपदाना मय्यन्योन्यान्व ये योग्यार्थकत्वान् श्रन्यथाप्रामाणिक वाक्ये पिने वामनन्वयापत्तेः प्रमाणात रविरोधादि हपदार्थानामन्वय योग्यताना ती तिचेन्न संसर्गाभावेपि संस योग्य स्वभावस्याडिनन्यान् लेवाय किंचिदविचारितरमणीयं पदंन समूहश्च वाक्यंनथा पिकुत्रप्रमारामिनिविवेचनीयं ॥ ३ ॥ वाक्येने यामेनान्वयदर्शनान् एतेन योग्यताभाव पसेोपि प्रत्युक्तः नवाप्तवाका स्थ पदार्थभ्योना वाक्यस्थ पदार्थञ्चिन्य एवे निवाच्यं तथासतिनेषामन्चयायोग्यच स्याप्यसिदेः कर एंनेयामन्वययाग्यनासीनि संगनियहणाभावाद वोधकताच श्रव्यानिवादिनापि ॥ चपदार्थ वोधांगी कायानमा द स्येवाना प्रथा को व्यभिचार इति सनदेव हो । परिहाराभ्यां विशदयति प्रमाणात रेन्यादिना ए बिना बच्छन्दविज्ञानादसनिक चैबुद्धिः शाब्दमिति लक्ष गोशब्द विज्ञानादित्यशो दुर्निरूप इत्युक्तमिदा नीनद पे क्षार्थ विज्ञानमि यत्रार्थशब्दार्थोपि विचारासह इत्याह श्रस्तुवैन्यादिना ॥
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy