SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ L ICIATIMADURINI 200mAnam माना पदार्थानरत्वं परिशेयतः साधयामासशालिकानाथःप्रमाणपारायण विषयोस्य विनि सिहोमिनोव्यादिभावेम्पइत्यादिनाना दनुवतिनहिनि गुणनित्वादिनि केनकीगंधसदृशःसर्पगंधड्न्यादावित्यर्थः नवगुणवृत्तिन्वादेवअगाहिरामास्यर्थः नापिकर्मगुणनित्वा कर्मचनित्वाचेनिद्रव्यं नवापीनि सामान्यादिवपीन्यथः अनुनाहिशनचनविलवाहनापिशानिरिनि संख्याज्ञानिनामेवदर्शयनि इदमेकत्वमिनिअपूर्वखनुचोदनालागान्दाभावादिनिदूरनिरेलमिनिभावःननुभवतुपदाथोनरन यापिपूर्वमेवगृहीनत्वान्प्रत्यभिज्ञानविकिमुक्तमुनरमिनिनवाह नबसविकल्यकेति नत्रपरस्परविरोधेहिनप्रकारांनरस्थिति নলিযানিলযৗীঘিনঘিলথিযান্সালিথিন বিনিময় मध्यमवान्प्रत्यक्षवाचसाहेश्यस्यनापिसंख्यासंख्यानिवान इदमेकत्वमेकादानसशमिदंचहिरोहिन्या नरसहेमिनिनवापिव्यवहारान मञ्चसविकलाकेकवेद्यइदमननसहशामिनि प्रतियोगिटिनस्पैचव्यवहार नियमदर्शनादिनिमैवंविकल्यासहवान विसर्शवदुननाघेव्यावहिनी येएकनिविगुणकविशाला বন্য ঘনিবাসীশবাল্যমিকম্বলীনবাগবিসান || निन्यायेनपदोवसायमननियन्यदायीनरनां दूलनि मैवामित्यादिना अनावृताभिननयामनीने जिन्यायमिनिस्यि निविकल्पयनि नसिविदिम्पादिना द्रव्यनमिनि गुमादीनांनिगुणवादिन्यर्थः स्यारिहिनन्वेपिकिमेकसिकिंवानेकवृति সমাজ ব্যঘার অবিস্বান্ধগুলি বিলজিয়ানমালি লাষ্ট লিখালিটি द्वितीयेदूषेगमाह मानेकेनियनचनियले अनित्यनुहिवादिगुणविशेषत्वापनिरपिशव्यानन्तस्यविन्दसत्येकदाशिवमने कनिन्वन्गुणोदियंचकव्यासंख्यायाव्यभिचारादित्यत्राहसनननि सवषदखेवानविमुत्कायनाननभावकारणामुनषयनि
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy