SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ द्यनिरिक्तमिनितो नानिग्रहणं यदानिरमिनि सामान्यपदार्थादनिरिकाभित्यर्थः अत्रैववार्निकसंमनिमाहन्दुतमिनि गया। वै.नाथान्सकाशाज्जायतरस्सगोपदार्थस्यगव्यागनभूपोवयवसामान्रयोगसाहश्यमानलसावरतुन्यमपदाधिनमशानभाहमानानुसारि भिरिनियोजनाननःकिमिनिनवाह मचेनि नरानन्दकामुहीकारेण नान्यहविवाहश्यमन्पचगव्यभूयःसामाग्ययोगोजान्या नरवनीजान्यतरेसादृश्यमुच्यते सामान्ययोगःसवेकःसचेहदयेमयोगपिनोनिनीयमानस्यप्रमेयानरमलीनिनन्यधपिभाव। रूसवानिर्विकल्पकवेद्यान्नमलिनथापिसमनियोगिकरवनिर्विकल्पकेनापियनेमानियोगिसापेसस्यनिर्विकल्प के साविकरूपले नहाळसाहश्यपचवस्तुलनशयमपवाधितभूयोक्यवसामान्ययोगोणायनरसनदिनि नबुडानारूहेपि भनियोगिनिगोन्दवविधिकल्पकेनाकलिनथुनर्गवयस्यामनियोगिनोदर्शने पारामाश्या नेसविकल्पकेनन किमयर मशिष्यानेयत्रीयमानमिष्येन ननु निर्विकल्पकेनापिनसाहसमनभूनेसविकल्पकवानवाधिनताकलनेमनियों गिसापेक्षावादिनिचेनहलविनरूपादिवकाखुरादिसामान्य सवरूपावधारगोपनियोगिनिरपेक्ष चान अन्यथाभेदणापिनिर्विकल्प के नाकलनाभिनिवेशोभलनामलीपिनयेनुमनिजाननेसादृश्यनामपदार्था" वाखभावापरिन्यागान नचप्रतियोगी पूर्वमुपलब्धतेननिर्विकल्पकेनाप्यननुभून मवेनिशंकने नन्विनि यथाहलविनरूयादिरा रा स्मादयंदीर्घतिव्यवहारेपनियोगिसापेसग्रहणेपिनस्वरूपमात्रग्रहगोप्रतियोगिनमयेक्षनेसवमनापीनिपरिहरतिनहरलेनि अनशनदंगीकर्तव्यमिनरेथाभेदस्यापिसंपनियोगिकनया निर्विकल्पकवेद्यत्वाभावप्रसंगान स्वीकृनंचननिर्विकल्पकबोधेपिर डात्मकसायिवस्तुनःग्रहणामिनिवद्भिरित्यभिसंधायाह अन्यथाभेदस्यापीनिस्वभाइपक्षेदूषणमुक्कामाभाकरमनमुन्यापयतिमपि नु येनुप्रनिजाननदत्यादिना द्रव्यगुणकर्मसामान्य विशेषसमवायशक्किसंख्या पूर्वसाडेश्यान्मका हिपदार्थास्लैम्परिगणिनासोश्य
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy