SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ नननलग्निमयोज्येषधूमेधिनरेन्योव्याचनःकश्चिहिशेषोदृश्योने निचेननदर्शनस्पनियोगिधूमादृश्यन्यायपपरिनिश्काया| निरंकशत्वादिनि व्याशिखंडनमपसंहानि नामादिति सुदानी पक्षधर्मनालामालिंगावयवेखंत्यनि पशुधमन्वमपान अनवस। लानरचर यह मनान सादग्धसाध्यधर्मापसायुक्तविशेषणीभूजसाध्यधर्मस्थापिंपक्षनाथानचेनद्यसाधास्यपानि चोभावप्रसंगान आमाश्रयान हेनोवैयधिकरण्यापानांवेशननर्मितमात्रस्यपक्षबदेशमायधमीनिविशेषण अन्नपादा दिग्यन्तसाध्यस्पन कंपनी निविकल्प्यदूषयनि किंवादीन्यादिना किंचसंदेहः किमुपलक्षेविशेषणवा आकिदाचिन्म दिना नपात्रव्याशिलक्षयांनापिनद्राहकंप्रमागरामलीनिसिद्ध पक्षाधर्मवमपिटुर्निरूपनथाहि कोयपुसायम नापहाधमना संदिग्धसाध्यधर्माधर्मानिचेन किंवादिप्रनिवादिनी संदेह किंवामध्यस्थानीनाथ मिशिनाहि बारूनइनिखीकारान् नापिदिनीयरलेषामपिदर्शनयनन्यदिनांसदहानुपपने किच्चालरेगापिसायाम शनियात्रारमिनभिमानस्संदेहविशेशविनधमिरिगहेगोरहने पसधर्मीवाभावादलमानानुस्यारागाएन नहानायधमोविशिरोधीपशाइनिप्रन्सुनसाथीजमानेभज्ञापनाभावान् अमिशिययमविशिलान्यायूिनत्र ঘরহীৰালিসিলীলালখালবিভাঙলা বাহিফিল पन्चामानान् हिनायेचनमित्यनंनरमप्रनिःस्मान्धर्मिनाशवदिशेश्यानाशेजपायनवान सासाराभानाव्याचाह। किचान एनजन्यनारावानवाथान प्रतापनमिन्यनश्चिायदिशनकासीमभिधीयनननायाथीमानजिनपरा प्रनिबोधनाभावान्दिन्यर्थः नहिमिहिनधर्मविशिशुन्यबालनस्वरवायालयानपिभावादिमिनाहाना नान्न प्रमानमनिछनोपिगंधादिलिंगकलायाधेनुमानगनयमाव्यारियर्थः। । wesmnna
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy