SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ चि.म. स्यादेवंय दिव्यभिचारो न दृश्यन उपाधिश्वन दृश्यने इत्ययमर्थः सिद्धानि सएव दुःसाध्यइनिपरिहरनि मैयमिति उभयत्रापीति व्यमित्या टी.न. व दुपाधावपि स वदिर्शनं यस्य कस्यचिद्देन्या देतु स्पेत्यादिपक उपाधावधिकमाह उपाधेरिति सर्वच्या सिज्ञानकीमनिषु।।। ६२ धूमस्यानि व्यभिचारशे का या मकार के व्या पंज्या व्याघानो व्यापादवितुं न शकान अन्य खादयुत्यनिभवेनविरोधा सिदेशिन्याह किंन्वेति त्याऐनन यद्यन्यस्यादपिधू मोन्यनित्तर्हि परिदृश्यमान धूमाना मे कानी मरजानीय नान स्याम् कार्ये कजान्यस्य कारकजानि नियमादन्यथान है कजान्यस्यास्लिकन प्रसंगान् श्रनएव हि देखा दशमयिभ्योन्यद्यमान दहेने व्ववानश्ना कल्पनमि मर्थ्यादेव संदिग्धसाध्यधर्मिणिव्यापकस्यापिप्रनीतिः सिद्धेति चेमैवेव्यभिचारादर्शनस्योपाध्यनिरूप सास्यच दुर्निरूप न्यान्यसवाट वेश्च संदेहादिनि न्याय स्पेोभयत्रापितुल्यवान उपाधेय्याशिनिरूपवा मनरेगा दुर्निरूपन्यस्पदर्शितवान् किंचविनापि धूमध्वजधूमोन्यस्मादपि मोमविष्यतीति शंका याः कः प्रनीकारः अथमन्य से विभिन्न सामग्रीजन्य विधूम स्पैक जानीयुनातीतिर्नस्यादिति मैव मिंट्रि यत्वगादिजन्यविज्ञान स्पे वनुशार शिमशिप्रभवस्पाऽशुशुयोरिव चैक जातीय नोपपत्तेः ॥ በ | निनदेन सावयति अथमन्यसइति नियमएवायमसिद्ध इतिपरिहरनि मैवमिति श्रतिनाव सर्वज्ञानेषु ज्ञानैकजात्यन चाचानुगनमन निशुमंगिकारी शक्य निरूपयितु मिडिया दीनां व्याहयान् श्रान्यमनः सन्निकर्षस्य च सुखा दिसाधारण्या !! ननस्तत्र यथा कारगो कजान्याभावेपि कार्यों का जान्य मे वैश्या सुन्ना प्रेरपि यथान्च नत्रायानरजातिभेदकल्पना युक्तान था। वक्ष्यते नदिहाय्यनुगन कारणव्यतिरे के व्याह ने भ्य एव का देोभ्यः स्वभाववशान्त जानीय धूमाः समुत्यद्येनामितिभावः ॥
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy